________________
काव्यमाला।
एका प्रववृते नावं वाहयन्ती नदीजले । तां तत्रेक्ष्य मरार्तोऽभून्मुनिर्भाव्यर्थभावतः ॥ ६३ ॥ (युग्मम्) स्तनस्तबकिनी पाणिपदपल्लविनी मुनेः । । वेणिस्फुरदलिश्रेणी मोहवल्लीव साभवत् ॥ ६४ ॥ तीरस्थिता निरीक्षन्ते मुनिपित्रादयः प्रमो। आवयोः सङ्गमित्युक्ते व्यक्तमर्थितया तया ॥६५॥ विधाय धूमरी दिक्षु मुनिस्तां नावि सोऽभजत् । मत्स्यगन्धामपि सृजन्योजनोत्पलगन्धिकाम् ॥६६ ॥ (युग्मम्) सद्योऽप्यसूत सा कृष्णं वेदविद्यायुतं सुतम् । यमुनाद्वीपजातत्वाज्जातद्वैपायनाभिधम् ॥ १७ ॥ विपदि स्मरणीयोऽहमित्युक्त्वा जननीमसौ । कृती बालोऽपि तत्कालं तपसे विपिनं ययौ ॥ ६८ ॥ जातपुत्रापि कन्याभूप्रसादैः सा मुनेः पुनः । अचिन्त्यो हि प्रभावः स्यात्तपःपात्रस्य मन्त्रवत् ॥ १९॥ पुत्रिणीमपि तां कन्यां सोऽन्येयुः शंतनुर्नृपः । निरूप्प दाशवाटेषु दाशराजमयाचत ॥ ७० ॥ अथोचे दाशभूपस्तं ददे तुभ्यमिमां ततः । यदि स्यान्नुप जातोऽस्यां तनयस्तव राज्यभाक् ॥ ७१ ॥ राजापि राज्यधौरेयं ध्यात्वा देवव्रतं सुतम् । तस्य वाक्यमनाहत्य व्यावृत्य स्वपुरं ययौ ।। ७२ ॥ नृपः सदर्पकंदर्पशरैर्विधुरितस्ततः । स्मरन्सत्यवतीं स्वान्ते न निद्रामपि भेजिनान् ॥ ७३ ॥ ततो मन्त्रिगिरा मत्वा तद्वृत्तं तटिनीजनिः । जनकाय ययाचे तां कन्यां धन्याशयः स्वयम् ॥ ७४ ॥ अथैनं यमुनाकूलवासी दाशेश्वरोऽवदत् ।
कथं स्यान्मम दौहित्रो राजा राज्यधरे त्वयि ॥ ७५ ॥ १. 'श्रेणि:' क. २. 'दास' ग. ३. 'अस्याः ' ग.
Aho! Shrutgyanam