SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ ४५५ दधार गान्धार निर्भरैः। ॥३८ । १९आश्रमवासपर्व-१सर्गः] बालभारतम् । इति वागमृतं पीत्वा तदुद्गारत्वमागताम् । गिरं दधार गान्धारधराधवसुतापतिः ॥ ३७ ॥ तैस्तैर्वितरणाभोगैः संभोगैरपि निर्भरैः । अप्रीण्यन्त सुपात्राणि गात्राणि च मया चिरम् ॥ ३८ ॥ चतुभिरिन्द्रियैदृष्ट्या संविभज्य गृहीतया । मम तत्त्वार्थपर्यन्तं स्पर्शायैर्दर्शितं जगत् ॥ ३९ ॥ दूत्याभवत्प्रसत्त्यैव विरक्तीकृत्य संपदि । आनीतोऽहमिदं सिद्धिसंकेतस्थानकं वनम् ॥ ४० ॥ तत्कि मे बाधतां किंतु कान्तिदृश्यैव गृह्यते । तददृष्टं कुलभुवां चाकचिक्यं दुनोति माम् ॥ ४१ ॥ इत्यसै वादिने दिव्यां दृशं द्वैपायनो ददौ । आजन्मदौःस्थदूंनाय चिन्तामणिमिवेश्वरः ॥ ४२ ॥ सोऽथ व्यासाज्ञयापश्यद्गङ्गाम्भसि भृशप्रभान् । तान्दुर्योधनसौभद्रमुख्यान्पक्षद्वयीभटान् ॥ ४३ ॥ न लिप्तो रागदोषेण तान्पश्यन्नप्यसौ सुधीः । आत्मेश्वराणां यत्प्रीतिपैदं मुक्तिपदं हि तत् ॥ ४४ ॥ किं ध्यानविनकारिण्या दृष्टद्रष्टव्यया दृशा। इत्यभ्यर्थ्य मुनि धीमान्पुन(नेत्रतां गतः ॥ ४५ ॥ अथ व्यासाज्ञया वध्वो मुक्तमानवविग्रहाः । तैस्तैर्विमानिभिः साकं नाकं जग्मुर्निजप्रियैः ।। ४६ ॥ अथ मासमिह स्थित्वा नृपतिः पितुराज्ञया । गतोऽरण्यात्पुरं रामः पुरारण्यं पुरादिव ॥ ४७ ॥ धर्माब्धेस्तरणं दोभ्या शिक्ष्यमाणामुना मही । डिण्डीरपाण्डुरैरस्य मण्डिता कीर्तिमण्डलैः ॥ ४८ ॥ यशोधिदैवतमिव क्ष्मापतेरस्य संसदि । कदाचिदाययौ स्वैरी नारदः पारदद्युतिः ॥ ४९ ॥ १. 'घर' ख. २. 'इत्यस्य वादिनो' ख. ३. 'दूराय क; 'दूनस्य' ख. ४. 'प्रदं क. ५. 'धर्माब्धौ' ख-ग. ६. 'शिष्यमाणा' ख-ग. - - Aho! Shrutgyanam
SR No.034192
Book TitleBalbharata
Original Sutra AuthorN/A
AuthorAmarchandrasuri, Shivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy