SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ १आदिपर्व-२सर्गः] बालभारतम् । ततः सुयज्ञाधिपतिः पतंगमहा महाभौममहीधवोऽभूत् । अस्त्रैरसिञ्चन्त मुहुः स्वदेहं यद्वैरिणस्खासगतेषु तप्ताः ॥ ३५ ॥ निपीय पीयूषरुचिं रुचैव कृतस्थितिः कल्पशतानि यावत् । जगत्रयेऽप्यस्खलितं चलन्ती यदीयकीर्तिर्विरराज सिद्धा ॥ ३६ ॥ विशिष्यमाणप्रमदं यदङ्गप्रवेशशोभासुभगीकृताङ्गैः। दिक्पालवध्वो दयितै रसेन परं परीरम्भमरं भजन्ति ॥ ३७ ॥ जानन्विभावं भवनाटकेऽस्मिन्मायामयं सर्वमखर्वबोधः । रसैरभिन्नोऽभिनिनाय तोषरोषादिभावान्समयोचितान्यः ॥ ३८ ॥ जज्ञेऽथ राजायुतयाजिसंज्ञोऽसूयापतिर्य स्मृतिभूनिमाल्य । अमुं रतिर्मा च निरीक्ष्य मा भूदियं विषण्णाभवदित्यनङ्गः ॥ ३९ ॥ सदाप्यहस्यन्त सुरप्रियाभिः स्त्रियः प्रियालोकनविघ्ननिद्राः । स्वप्ने तु यं प्राप्य मुदा तदाभिस्ताः प्रत्यहस्यन्त मुहुर्विलक्षाः ॥ ४०॥ घनारिनारीनयनाश्रुनीरैर्यशोलता यस्य विभातु युक्तम् । प्रतापवद्विवलितो यदेतैर्जगच्चमत्कारकरं तदेव ॥ ४१ ॥ फलन्ति जन्मान्तर एव देवाः सेवाकृतामित्यतुलं कलङ्कम् । भेत्तुं भवन्ति स्म दिशामधीशाः सद्यः फलस्मेरितसेवको यः ॥ ४२ ॥ करेणुकाजानिरिलाप्रबोधमक्रोधनो नाम ततस्ततान । भुजंगमीगीतिषु यस्य दानं निशम्य मुक्तो बलिनापि दर्पः ॥ ४३ ॥ नभोङ्गणे यस्य यशःप्रतापौ विलेसतुर्भावरगोलकाभ्याम् । पातालगान्निहितोद्धताभ्यामिवान्वहं चन्द्ररविच्छलाभ्याम् ॥ ४४ ॥ निरन्तरं त्र्यम्बकपादपूजापुण्यात्मनां संयति निर्जितानाम् । न येन जढे परमार्थवृत्तिः स्वसेवकानां द्विषतामपि श्रीः ॥ ४५ ॥ अहो महीभारमहीयसा यः क्लेशेन रीणोऽह्नि निशि प्रहृष्टः । आत्मानमालोकत योगनिद्रास्वप्नेष्वसंभाव्यपदप्रतिष्ठम् ॥ ४६ ॥ १. 'महीधरो' क. २. 'ऽपि निनाय रोषतोषात्' क. ३. 'तपस्यतिः' ख, 'भासां पतिः' ग. ४. 'विखिन्ना' ग. ५. 'प्रियं' ख. ६. 'फलापूरित' ख. ७. निहतोद्गताभ्यां ख. Aho! Shrutgyanam
SR No.034192
Book TitleBalbharata
Original Sutra AuthorN/A
AuthorAmarchandrasuri, Shivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy