SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ ९ शल्यपर्व - १ सर्गः ] बालभारतम् । दुर्योधनशरोदस्ते जे द्विट्चक्रमौलिभिः । भुञ्जानदण्डभृत्सैन्योत्क्षिप्तवायसपिण्डताम् ॥ ४९ ॥ स्वीकर्तुमिव निःशेषा तेन द्वेषिचमूः शरैः । आपुङ्खमग्नैः पुङ्खस्थनिजनामभिरङ्किताः ॥ १० ॥ सुशर्मकृपहार्दिक्यद्रोणभूसौबलाङ्गुलिः । अरातिषु कुरुक्ष्मापो यमपाणिरिवापतत् ॥ ११ ॥ कार्योऽद्य समरस्यान्त इत्युद्रान्तपराक्रमैः । ततः कल्पान्त कालोयैः संरब्धं कुरुपाण्डवैः ॥ १२ ॥ मागा बलख तिष्ठेहि पूर्व प्रहर हन्मि तत् । इत्यन्तरेऽस्त्रपातानामश्रूयन्त भटोक्तयः ॥ १३ ॥ शस्त्रैरेव भटाः शस्त्रारवैरेव भटारवाः । अहन्यन्त तदा तस्मिन्समरे त्रस्तखेचरे ॥ ५४ ॥ लोकान्तर्ध्वान्तदुर्भेदे ततो रजसि विस्तृते । शब्दा एव नतामा सन्वान्यपक्षोपलक्षणम् ॥ ५५ ॥ क्व सुशर्मा व हार्दिक्यः क्व द्रौणिः क्व सुयोधनः । व सौबल इति व्यापुः खं तदा पाण्डवोक्तयः ॥ १६ ॥ जयसेनो महाबाहुर्नैत्रो दुर्विषेहः सहः । २ ३९१ विविंशतिर्दण्डधारः समं सहसुवर्चसौ ॥ १७ ॥ सुजातः श्रुतवान्वातवेगो भूरिबलोऽप्यमी । राजन्भीमेन पुत्रास्ते त्रयोदश तथा हताः ॥ १८ ॥ (युग्मम् ) त्रयोदशानां रक्तेषु स तेषां विम्बितो दधौ । चतुर्दशजगत्राणे द्राक्चतुर्दशतामिव ॥ ५९ ॥ सर्वे जयाय धावन्ति मया लभ्योऽद्य संजयः । इति ब्रुवाणः सैनेयो राजन्मामग्रहीत्तदा ॥ ६० ॥ उम्रकर्मा सुशर्माणं सानुजानुगनन्दनम् । स्वर्गमार्गसुशर्माणं ससैन्यं निर्ममेऽर्जुनः ॥ ६१ ॥ १. ' षहोरिहा ' ख-ग. २. 'दुर्मर्षणो दुष्प्रधर्षः' ख- ग. Aho ! Shrutgyanam
SR No.034192
Book TitleBalbharata
Original Sutra AuthorN/A
AuthorAmarchandrasuri, Shivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy