SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ ३.८८ काव्यमाला। प्रावर्तत ततः संख्यमसंख्यप्रसरच्छरम् । क्षतदिक्क्षतजच्छायोऽच्छलन्नवरविच्छविः ॥ १२ ॥ व्यध्यप्राणिगणे तस्मिन्रणे यममहानसे । प्रातधूलिच्छलो धूमस्तोमो व्योमोदरं ययौ ॥ १३ ॥ असिदण्डैस्तदा कुड्यमानानां मुण्डकैतवात् । राज्ञां यमस्य धान्यानामिव प्रोच्छलितं कणैः ॥ १४ ॥ क्षिप्तेभेक्षोणिभृत्सेतुमुल्लङ्घय क्षतजार्णवम् । क्षतारयः श्रियं प्राप्य रेमिरे रामवद्भटाः ॥ १५ ॥ पितृव्यमातुलभ्रातृपितृपुत्रसुहृत्क्षयात् । निराशा जीवितव्येऽपि घोरं युयुधिरे भटाः ॥ १६ ॥ हासैः शुभ्रोऽसिभिः श्यामो वाहिन्योः कोऽप्यभूत्तयोः । संमेदो मज्जतां मुक्त्यै गङ्गायमुनयोरिव ॥ १७ ॥ सत्यसेनं सुषेणं च चित्रसेनं च कर्णजान् । नकुलो युद्धवैचित्र्यचण्डः कुण्डलिनोऽवधीत् ॥ १८ ॥ एवं विपक्षवक्षांसि दारयिष्यामि संगरे। इत्याख्यातुमिव स्वर्णसीतां केतौ प्रदर्शयन् ॥ १९ ॥ . धिमां मयैव भीष्माद्या हताः प्रागेव सैव यत् । नाभ्यषेचीति तन्वानः पश्चात्तापं कुरु प्रभोः ॥ २० ॥ संहरनक्कलौल्येन गताभिः काण्डभल्लिताम् । कीनाशदासजिह्वाभिरिवारीन्मद्रपोऽविशत्॥२१॥(त्रिभिर्विशेषकम्) शल्ये प्रहरति खैरं पत्त्यश्वरथकुञ्जरम् । खं दिशोऽपि द्विषः शल्यमयान्येव व्यलोकयत् ॥ २२ ॥ तेन काण्डहतः शैलशृङ्गादिव रथादथ । भीमः सिंह इवाधावत्क्ष्वेडामुखरिताम्बरः ॥ २३ ॥ १. 'च्छलाम' ख-ग. २. 'कृप्तेभ' ख-ग. ३. 'न्योर्भूभृतामभूत्' ख. ४. 'शरजालेन' ख. Aho! Shrutgyanam
SR No.034192
Book TitleBalbharata
Original Sutra AuthorN/A
AuthorAmarchandrasuri, Shivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy