SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ ३२६ काव्यमाला | तेऽप्येककालं बलिनो बलौघाः प्रहस्य बाणैः परिघप्रमाणैः । आच्छादयन्नर्जुनमुच्छलद्भिर्भरैस्तृणानामिव दीप्तमग्निम् ॥ २४ ॥ व्यावृत्तसिन्धूर्मिभरः प्ररुद्धव्योमानिलः प्रोच्छलितोड्डे चक्रः । नतक्षितिर्निश्रुतिकत्रिलोकस्तदैन्द्रिणावाद्यत देवदत्तः ॥ २९ ॥ तच्छब्दसंरम्भसुलम्भदेहस्तम्भानुभावेषु रिपूच्चयेषु । समुलिलेखेव निजप्रतापप्रशस्तिमैन्द्रिः शरसारटकैः ॥ २६ ॥ वज्राङ्कुरक्रूरमुखेन नूनमन्योन्यसंघट्टपावकेन । तद्वाणर्पूरेण निरन्तरेण हताश्च दग्धाश्च न के विपक्षाः ॥ २७ ॥ नीरन्ध्रसंसप्तकबाणवृष्टिविखण्डितानां द्युमणिद्युतीनाम् । गर्भात्तमिव सदोपभुक्ता तदापतत्सान्द्रनमश्छलेन ॥ २८ ॥ अस्त्रं ततस्त्वाष्ट्रमुदस्य वल्गन्पृथक्पृथग्वीर कुलैर्व्यलोकि । स्वस्योपरिक्षिप्तकराग्रहेतिर्मध्याह्नमार्तण्ड इवैष चण्डः ॥ २९ ॥ रक्तौघसिक्ते रथचक्रभिन्ने क्षेत्रे सुधन्वक्षितिपालमौलिम् । अपातयद्भूषणभासुराभं निजप्रतापद्रुमबीजमैन्द्रः ॥ ३० ॥ इन्द्रात्मभूचारितमारुतास्त्र निवारितास्त्रप्रसरैस्त्रिगर्ताः । इतस्ततः संपतितैमिंथोऽपि शरैर्निजानेव निजघ्नुरेते ॥ ३१ ॥ प्रहासशुभ्रैर्वदनैर्नृपाणां छन्नैः पताकावसनैश्च ते । पार्थेषुकृत्तैः फलगुञ्छपत्रैरिव त्रिगर्ताधिपकीर्तिवलेः ॥ ३२ ॥ इतश्च ते व्यूहितमण्डलार्धक्रौञ्चैर्बलैः पार्थ कुरुप्रवीराः । चेलुर्मिथः सायकपातनिर्यद्रक्तच्छलाग्रेसर युद्धभागाः ॥ ३३ ॥ उन्मूलयन्भूपतिभूरुहोऽथ प्रोड्डापयन्सैन्यतृणानि धावन् । द्रोणो महावात इवाचलेन सत्यौजसा सत्यजितानिरुद्धः ॥ ३४ ॥ पाञ्चाल्यवीरस्य सुरेन्द्रशक्तेः सहस्रशः सत्यजितः पृषत्काः । द्रोणेऽपतन्दुःसहपातसङ्गास्तडित्तरङ्गा इव वज्रशैले ॥ ३५ ॥ १. ' व्यावर्त' क. २. ' ताभ्र' ख. ३. शङ्खः. ४. 'पूगेण' क. ५. 'प्र' ख. ६. 'प्रहार' क. Aho ! Shrutgyanam
SR No.034192
Book TitleBalbharata
Original Sutra AuthorN/A
AuthorAmarchandrasuri, Shivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy