SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ ६ भीष्मपर्व -२ सर्गः ] बालभारतम् । कुरुपतिपृतनानां कर्णवीरेन्दु तेजः प्रसरसरभसत्वव्याकुलं चित्तमासीत् ॥ २७९ ॥ भेजे श्रीजिनदत्तसूरि सुगुरोरर्हन्मतार्हस्थितेः पादाब्जभ्रमरोपमानममरो नाम व्रतीन्द्रः कृती । षष्ठं पर्व गतं सुपर्वतटिनीसू नोरिदं तन्मति व्यक्तादर्शनवालभारतमहाकाव्ये रसस्रोतसि ॥ २८० ॥ सर्गाभ्यामभवद्वाभ्याममुष्मिन्भीष्मपर्वणि । अनुष्टुभां चतुःशती षडूिंशतिसमन्विता ॥ २८९ ॥ ३२१ इति श्रीजिनदत्तसूरिशिष्य श्रीमदमरचन्द्रविरचिते श्रीबालभारतनानि महाकाव्ये भीष्मपर्वणि दशमदिवस संग्रामवर्णनादनु भीष्मवधो नाम द्वितीयः सर्गः । भीष्मपर्व समाप्तम् । Aho ! Shrutgyanam
SR No.034192
Book TitleBalbharata
Original Sutra AuthorN/A
AuthorAmarchandrasuri, Shivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy