SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ ३०४ काव्यमाला | भीष्मस्य विशिखानेव छिन्दन्भिन्दन्पराशरैः । गुरोर्भक्ति च शक्ति च दर्शयामास वासविः ॥ ४९ ॥ ततस्त्रसद्भयो भीष्मः कृष्णौ नाराचपञ्जरे । निनाय निजशौर्यश्रीजयश्रीकेलि कीरताम् ॥ ४६ ॥ कृष्णौ विभतुर्भीष्मप्रहारक्षतजोक्षितौ । कालीकटाक्षकपिशप्रभौ कालभुजाविव ॥ ४७ ॥ गाङ्गेयवसुमुक्तानां सायकानां समागमे । तदासीत्पाण्डवी सेना गणिकेव पराङ्मुखी ॥ ४८ ॥ शिथिलं युध्यमानेऽथ फाल्गुने गुरुगौरवात् । सुघोरैर्भीष्मनिर्घातैः साक्रन्दे चाखिले बले ॥ ४९ ॥ स्वार्थसार्थच्छिदे पार्थबन्धमथो युधि । यदेवं दीप्तमुद्रान्तं न वृद्धं विनिषेधसि ॥ १० ॥ अद्य हन्म्यहमेवानुं किं त्वयेत्युद्गमद्वचाः । चण्डांशुचक्रचैण्डांशुचक्रज्वालाज्वलन्नभाः ॥ ११ ॥ दृष्टः ष्टं वल्ड्रीवैत्रसद्धिस्त्रिदशैरपि । रथाग्रादुग्रवेग श्रीरुत्ततार क्रुधा हरिः ॥ ५२ ॥ ( चतुर्भिः कालापकम् ) तं प्रेक्ष्यायान्तमभ्रान्तः स्मेरो हृष्यन्प्रसन्नदृक् । रोमाञ्ची चञ्चयंश्चापमाचष्ट वसुरष्टमः ॥ १३ ॥ एह्येहि नाथ मुक्ति मे द्राग्दत्तां त्वत्सुदर्शनम् । मूढाश्चिरं तपःकष्टं सेवन्ते दर्शनान्तरम् ॥ १४ ॥ द्रुतमुक्तिकृते कैश्चिन्नाथ पूज्योऽपि कोप्यसे । धन्योऽहमपकर्तास्मिन्किचित्प्रकुपितोऽसि च ॥ ५५ ॥ १. गङ्गासूनुवस्ववतारभीष्मप्रक्षिप्तानां बाणानां सुवर्णद्रव्यरहितानां श्लेषे शसयोरभेदाच्छायकानां विद्यानाम् इत्यर्थः २. 'पदबन्ध' ग. ३. 'खण्डांशु' क. ४. 'कथं' ग. 'स्मि किंचिच्च कुपितो' ग. ५. Aho ! Shrutgyanam
SR No.034192
Book TitleBalbharata
Original Sutra AuthorN/A
AuthorAmarchandrasuri, Shivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy