SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ 'श्रुत्वा ध्वनेर्मधुरतां सहसावतीर्णे भूमौ मृगे विगतलाञ्छन एष चन्द्रः । मागान्मदीयवदनस्य तुलामितीव गीतं न गायतितरां युवतिनिशासु ॥' लक्ष्मीरमुष्य पत्नी द्वितीयमङ्गं बहिश्चराः प्राणाः । विमलकुलद्वयभूषा प्रत्यूषाम्भोजमझुमुखी ॥ २२ ॥ नयनिपुणः प्रथितगुणः संयतकरणः समुज्ज्वलाचरणः । कस्य वयस्यो न स्यान्नानाको नागरोत्तंसः ॥ २३ ॥ श्रौतस्मार्तसमाजमण्डनमणिः कातन्त्रनिधौतधी श्छेकछन्दसि नाटकेषु निपुणोऽलंकारसर्वस्वभाक् । श्रीरामायणभारतामृतकथाम्भोराशिपारंगमः केषां नैष कवित्वकेलिरसिको वर्ण्यः सवर्णाग्रणीः ॥ २४ ।। पुरमथनपुरेऽस्मिन्नात्मनः स्थापनायां मतिगरिमविराजद्वेश्मनि ब्रह्मपुर्याम् । मुदितमदित यस्मै साधवे सौधमेक तदमलगुणदृश्वा विश्व(वीस)लक्षोणिपालः ॥ २५ ॥ सोमेशमनुदिनं यः प्रमोदयशालितण्डुलार्चनया। सफलयति वीसलोवीपतिदत्तवगसराग्रामम् ॥ २६ ॥ यः पौराणैर्वचनमधुभिः प्रौढपीयूषपाक प्रेयोभिः प्रागधिकमधिनोद्विश्व(वीस)लक्षोणिपालः । तृप्तिं तस्य त्रिदशसुहृदः पिण्डदानैरिदानी दर्श दर्शे रचयति च यः शेखरः श्रोत्रियाणाम् ।। २७ ॥ तीर्थाम्बुशतपत्रालिशालिनैवेद्यवन्दनैः। यः प्रीणयति नानाकः पिनाकभृतमन्वहम् ॥ २८ ॥ संतुष्यता यदुरुभक्तिगुणेन गण्डश्रीवीरभद्रवपुषि स्वकलां निवेश्य । यः शंकरण निरमीयत मङ्गलाख्यग्रामाभिरामतमसप्तमभागभोगी ॥ २९ ॥ सरस्वत्यामत्यादरजनितनित्याह्निकविधि महायज्ञैः पूतः सततमतिथीन्भोजयति यः । स नन्द्यान्नानाकश्चिरसमयमानाकविकस___ द्यशःस्तोमः सोमेश्वरचरणचिन्ताचतुरधीः ॥ ३० ॥ यो मुख्यः सुधियां यमाहुरनघं येनार्जिताः कीर्तयो ___ यस्मै वेश्म दिदेश विश्व(वीस)लनृपो यस्मान दोषोदयः । यस्य श्रेयास वासनातिमहती यस्मिन्नमन्ते गुणाः सोऽयं सप्तपदीनमेतु सुकृतै नाकनामा कृती ॥ ३१ ॥ मानुष्ये द्विजता दुरासदतरा तत्राप्यसौ नागर ज्ञातिः ख्यातिमती श्रुतौ परिचयस्तावानयोत्थाः श्रियः। Aho! Shrutgyanam
SR No.034192
Book TitleBalbharata
Original Sutra AuthorN/A
AuthorAmarchandrasuri, Shivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy