SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ २२२ काव्यमाला। मदनासहं सहोदरमवलोक्य ततोऽवदत्सुदेष्णा तम् । प्रेष्या महोत्सवमिषान्मदिराथै मन्दिरमियं ते ॥ ६३ ॥ मधुमधुरवचनरचना विचित्रवाग्भिस्तथेयमनुनेया । अलिनो नलिनीव यथा सुमुखी विमुखी न ते भवति ॥ ६४ ॥ इत्येष सहोदरया विहिताश्वासो ययौ निजावासम् । पशुरिव गुरुणा तरुणीरूपगुणेन प्रबद्धोऽपि ॥६५॥ तेन मनोऽतिमनोज्ञां रमणीमभियोजितं ततो मनसा । साधु कृतज्ञेन कृतं तस्य पुरस्तन्मयं भुवनम् ॥ ६६ ॥ शिशिरैः पदार्थविसरैरुरो न तस्याससाद शिशिरत्वम् । तस्योरसा रयात्पुनरासञ्शिशिराण्यशिशिराणि ॥ ६७ ॥ शिशिरोपचारतरलं परिवारजनं जगाद स तदानीम् । मृदुमन्थरशिथिलो हितवर्णपदं समदमदनातः ॥ ६८ ॥ अन्तःपरितापभिदे तथ्यं पथ्यं हि न बहिरुपचारः।। अमृतमधुरं तदधरसंमुखरसनौषधं कुरुत ॥ ६९ ॥ कदलीदलपटलमदश्वालयत कथं यदस्य पवनेन । वर्धेत दावपावक इव हृदि न तु दीप इव विरहः ॥ ७० ॥ हृदि धृततत्कुचकलशे स्मरशररन्ध्रेषु चञ्चलैः प्राणैः । ज्वलितवियोगानलजुषि मलयजपङ्कोऽतितापाय ॥ ७१ ॥ इति दीनतदीयवचःप्रचयविलीनावलेपदृढलेपाः । जलतरलकातरदृशोऽभूवन्नवरोधसुदृशोऽपि ॥ ७२ ॥ परिवृढदृढविकलतयाकुलितस्वान्तेन परिजनजनेन । दूती सपदि नियुक्ता गत्वा निजगाद सैरन्ध्रीम् ॥ ७३ ॥ देवि यदादि विलोचनगोचरतां तेन गमितासि । स तदादि हृच्छयशिखीमुखविद्धस्त्यक्तसंज्ञोऽभूत् ॥ ७४ ॥ स्मरशरभरपरिविद्धे तितउतुलां सुदति तस्य हृदि याते । भवदाशाबद्धपथैर्न निर्गमोऽलाभि भृशमसुभिः ॥ ७५ ॥ १. 'विद्धाङ्गो विसंज्ञो' ग. Aho! Shrutgyanam
SR No.034192
Book TitleBalbharata
Original Sutra AuthorN/A
AuthorAmarchandrasuri, Shivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy