SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ ४ विराटपर्व - १ सर्गः ] २१९ बालभारतम् । सामुद्रिकोक्तैरखिलैः प्रधानस्त्रीलक्षणैर्लक्षितमूर्तिमब्धिः । चक्रे खलु त्वां प्रतिकल्पलक्ष्मीशिल्पादनल्पाभ्यसनो मेनोज्ञाम् ||२६|| प्रभवत्प्रभौघमयोग्यमुच्चैर्मणिमण्डनानाम् । अल्पप्रभाणां वदत्यलंकारमनस्तयालंकारस्तवेनैव तवाङ्गमेतत् ॥ २७ ॥ त्वां वीक्ष्य पुंस्त्वं मनसा श्रयन्ति स्त्रियोऽपि तच्यानतयैव देवी । शक्तः स्वयं विष्णुरभून्न लेभे त्वद्भर्तृतां तु क्व नु भाग्यमीदृक् ॥२८॥ न पापवृत्त्यै खलु रूपमीदृग्रूपास्ति तन्नूनमनून शीला । ततः कथं स्थास्यसि भर्तृहीना श्रीमत्तमद्भर्तरि मगृहेऽस्मिन् ॥ २९ ॥ गन्धर्वदेवा नृपपत्नि पञ्च रक्षन्त्यलक्ष्याः पतयोऽन्वहं माम् । क्लिश्नाति तत्कोऽपि न तेषु सत्सु भास्वत्करेष्वम्बुजिनीमिवेन्दुः ॥ ३० ॥ इतीरितोक्ति नरपालपत्नी तां मालिनीति प्रथिताभिधानाम् । चकार गन्धाधिकृतां कृतांहिप्रक्षालनोच्छिष्टनिषेधबन्धाम् || ३१ ॥ ( युग्मम्) तत्रागतोऽन्येद्युरुदीर्णतन्तिपालाभिधानो नैकुलाग्रजन्मा | परीक्ष्य दक्षो वृषलक्षणेषु क्षोणीभुजाकारि वृषाधिकारी ॥ ३२ ॥ आबद्धवेणिर्धृतकञ्चुकी स्त्रीजनोचितालंकरण ः किरीटी । अन्येद्युराच्छाद्य किरीटमागाद्विराटसंसद्भुवि षण्ढवेषः ॥ ३३ ॥ बृहन्नडोऽस्मीति वदन्द्युलोकगन्धर्वमैत्र्याप्ततदीयशिक्षः । मत्स्याधिनाथेन कृतः सुतायाः संगीतशिक्षागुरुरुत्तरायाः ॥ ३४ ॥ तमेत्य भूपं नकुलस्तुरंगकुलस्य तत्त्वे कैलिलावबोधः । अवाप वाहाधिकृतिं रथानां बन्धे सुधीग्रन्थिकनामधेयः ॥ ३५ ॥ इत्येषु गुप्तेषु सुखं स्थितेषु गतेषु मासेषु चतुर्मितेषु । दिग्भ्योऽखिलाभ्यः पुरि तत्र यात्रामहोत्सवे मल्लभटाः समीयुः ॥ ३६ ॥ भटः प्रतापार्कयशः शशाङ्कगुणौघनक्षत्रपिधानहेतुः । जीमूत इत्यूर्जितगर्जितश्रीर्मलाधिपस्तेषु समुल्लास ॥ ३७ ॥ १. 'श्रमा' ख. २. ‘यतोऽन्याम्' ख. ३. 'तन्त्रपाला' क ख ४. सहदेव : . ५ ' कृतभावबोधः' ख. ६. 'शशाङ्को' ग. ७. 'समुल्लाप' क. Aho ! Shrutgyanam
SR No.034192
Book TitleBalbharata
Original Sutra AuthorN/A
AuthorAmarchandrasuri, Shivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy