SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ 'भवस्याभूद्भाले हिमकरकलाग्रे गिरिसुता ललाटस्याश्लेषे हरिणमदपुण्ड्रप्रतिकृतिः। कपर्दस्तत्प्रान्ते यदमरसरित्तत्र तदहो धनुष्कोटौ भृङ्गस्तदुपरि गिरिस्तत्र जलधिः ॥' ततः कृष्णनगरवास्तव्येन कमलादित्येन समस्या वितीर्णा-'मशकगलकरन्ध्रे हस्तियूथं प्रविष्टम् ।' अमरेण पुपूरे 'तटविपिनविहारोच्छृङ्खलं यत्र यादो मशकगलकरन्ध्रे हस्तियूथं प्रविष्टम् । सत्यं ब्रुवे भवतु मा क्षतिरत्र काचिद्रूत्वा खलप्रकृतिनापि मयातिमात्रम् । मन्त्री समे च विषमे च परीक्षितोऽसौ दृष्टं न दुष्टमिह किंचन सच्चरित्रे ॥ ५९॥ अयमनुदिनदानोत्कर्षितप्राना(ण)पर्ष त्परि[चरित] चरित्रः स्वस्तिमानस्तु मत्री। तुहिनकरसमानैर्यस्य कीर्तिप्रतान रजनिषत रजन्यः प्राप्तराकाविपाकाः ॥ ६० ॥ लभन्ते लोकतः पापाः शापानन्ये नियोगिनः । अधिकारमधिकारममात्यः शास्त्यसौ पुनः ॥ ६१ ॥ त एव स्तूयन्ते नृपतिपशुभिर्धीवरतया प्रजानामानायः सपदि खलु येभ्यः प्रपतति । तदित्थं सुस्थानां चिकित चकितं क्वापि वसतां सतां संप्रत्येकः सचिवशिवतातिर्भुवि भवान् ॥ ६२॥ अर्थिदानदलितार्थिदुस्थितिं त्वां विना विनयनम्र संप्रति । मृज्यते जगति केनचित्सतां वस्तुपाल न कपालदुलिपिः ॥ ६३ ॥ गोमयरसानुलिप्ते कीर्तिसुधाधवलिते च भवनगृहे । श्रीवस्तुपाल भवतश्चकास्ति चित्रं चरित्रमिह ॥ ६४ ॥ पीयूषैः प्रणता हिमैः प्रणिहिता ताराभिराराधिता ___ गङ्गावीचिभिरचिंता परिचिता दिग्दन्तिदन्तांशुभिः । कर्पूरैः परिशीलिता मलयजैरावर्जिता मण्डिता डिण्डीरस्तबकैर्बकैरनुसृता मन्त्रीश कीर्तिस्तव ॥ ६५ ॥ प्रवर्तमानेऽत्र कवित्वसत्रे सत्कृत्य सत्पात्रममात्यमेवम् । कृतार्थमात्मानमसावमस्त सौवस्तिको गुर्जरनिर्जराणाम् ॥ ६६ ॥] कुमारपुत्रेण कुमारमातुः काव्यं तदेतज्जगदेकदेव्याः । श्रुतिस्मृतिव्याकृतियज्ञविद्याविशारदेन क्रियते स्म तेन ॥ ६७ ॥ इति गुर्जरेश्वरपुरोहितश्रीसोमेश्वरदेवविरचिते सुरथोत्सवनानि महाकाव्य कविप्रशस्तिवर्णनो नाम पञ्चदशः सर्गः । इति. Aho! Shrutgyanam
SR No.034192
Book TitleBalbharata
Original Sutra AuthorN/A
AuthorAmarchandrasuri, Shivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy