SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ ३ वनपर्व - २ सर्गः ] बालभारतम् । मर्त्योऽस्यमर्त्यदेशोऽयं निवर्तस्व किंमत्र ते । सुखं निद्रां करोम्येष सुखं जीवन्तु जन्तवः ॥ ९२ ॥ निजं कुलं च कार्ये च प्रथयित्वा पृथासुतः । ययाचे वैरिमन्थानः पन्थानमथ वानरम् ॥ ५३ ॥ ऊचे कपिरपि खात्मज्ञानाच्चेन्मां न लङ्घसे | तद्गच्छ पुच्छमुत्क्षिप्य रुग्णोऽहं चलनाक्षमः ॥ ५४ ॥ नात्मवांल्लङ्घनीयः स्यादस्य पुच्छमुदस्य तत् । इतो यामीति भीमस्तदुत्क्षेमकरोत्करौ ॥ ११ ॥ अक्षमः स तदुत्क्षेप्तुमहं दृष्टोऽस्मि केनचित् । इति दिक्षु क्षिपन्नक्षि कपिना तेन भाषितः ॥ ५६ ॥ लेज्जथा मास्म सामीरे यदहं भवदग्रजः । वेत्स त्वद्दर्शनोत्कण्ठी प्राप्तः श्रीरामकिंकरः ॥ ५७ ॥ अथानन्दपरिस्पन्दस्यन्दमानस्वमानसः । कारिः शिरसि न्यस्य पाणी वाणीमिमां जगौ ॥ १८ ॥ मायालघुमपि प्रेक्ष्य त्वां प्रीतोऽस्मि दृढं प्रभो । अतिप्रीणय मामब्धिजयोग्रस्फूर्तिमूर्तिभृत् ॥ १९ ॥ कल्पान्तक्रमवर्धितानलभयभ्रान्तद्युसद्दानवं रुक्मच्छैन्नशिरः किरीटतिलकग्रीवामणिद्योमणि । रामस्तोमशिखातिखर्वितनगं निःसीम भीमस्तदापातुरकातरेण मनसा तद्वर्धमानं वपुः ॥ ६० ॥ नासाश्वासवशोदरागत मुहुर्यातोडुजातो मुख श्वासव्यास लोन्नतक्षितिधृतिव्यग्रोरगग्रामणीः । अङ्गव्याप्तिसमाप्तसप्तभुवनो नाक्ष्णापि वक्ष युत स्वेदार्णः कणवर्णमर्णवमसावैक्षिष्ट कि लङ्घताम् ॥ ६१ ॥ तत्पुच्छाहतिनिम्नभूतलपथं पाथोभवन्निम्नगा स्तच्छ्वासा जलधेर्गतैरित इतोर्णोभिश्च सप्तार्णवाः । १. 'लज्जतां' ग. २. 'वने' ख. ३. 'छत्र' क- ख. ४. 'तलो' क. ५. 'वर्ण्यतां' ग. २५ Aho ! Shrutgyanam १९३
SR No.034192
Book TitleBalbharata
Original Sutra AuthorN/A
AuthorAmarchandrasuri, Shivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy