SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ ३वनपर्व-१सर्गः] बालभारतम् । हृते कृपाणेऽप्यकृपाणिपाणिपातैः क्षिपन्मङ्ग शिलाकुलानि । भीमानुभूरेष पुरो रुरोध क्रोधैकधीरः प्रधनेऽन्धकारिम् ॥ ३९॥ क्षीणदुपाषाणगणायुधोऽथ प्रफुल्लमलत्वविधिः स धीरः । करेण धृत्वा चरणे स्मरारिमविभ्रमज्जैत्रपटीमिवाजौ ॥ ४० ॥ चूडागलद्गाङ्गजलः कपाली शूली जटालः स्फुटबालचन्द्रः। प्रत्यक्षतां तस्य गतस्त्रिनेत्रः क्षणेऽत्र सत्त्वप्रसरेण तुष्टः ॥ ४१ ॥ पृथाभवाय प्रथितस्तवाय ततः प्रभुः पाशुपतास्त्रमस्मै । अमानवक्षेप्यमदान्मदान्धसुरासुरश्रेणिजयोज्ज्वलश्रीः॥ ४२ ॥ दास्यत्यसौ नः सुपतीनितीव देवीभिरभ्याचि स पुष्पवृष्ट्या । तदा ालक्ष्मीमदगर्जिताभो नभोऽन्तरा दुन्दुभिरुन्ननाद ॥ ४३ ॥ एष प्रसन्नरथ पर्यवारि वृन्दारकैरिन्द्र इवेन्द्रसूनुः । ददत्युदात्ते सुमनस्त्वभाजः प्रभोः सुतेऽपि प्रभुवत्प्रभुत्वम् ॥ ४४ ॥ प्रस्वापनास्त्रं धनदः प्रचेताः पाशान्ददौ दण्डधरश्च दण्डम् । जगजयाशीभिरुदारवीरमुदीरयन्तः स्वयमित्यमुष्मै ॥ ४५ ॥ धन्योऽधुना मातलिसारथौ तं रथेऽधिरोप्य प्रथमानमानम् । द्विषनिकायद्रुमसूदनाय द्युनायकः स्वर्भुवनं निनाय ॥ ४६॥ [तेत्रोर्वशी वासवनन्दनेन निराकृता मातरिति प्रजल्पन् । पण्डो भवेति प्रशशाप शाक्रि भग्नाभिलाषा वसति जगाम ॥ ४७ ॥ अबोधयद्देवपतिस्तनूनं दुःखातुरं पार्थ त्रयोदशेऽब्दे ।। शापोऽपि वो गुप्तविहारचौ(१) मत्स्याधिवासे वरवद्धि भावि ॥४८॥] अर्धासने तं विनिवेश्य शक्रः किमेतदेतत्परिपृच्छतो मे । साक्षान्नराख्यानयुतं समस्तमिदं चरित्रं कथयांचकार ॥ ४९ ॥ सगद्गदमेरमुखे सहर्ष दृम्बद्धबाष्पाम्भसि हृष्टरोम्णि । ईक्चरित्रश्रवणामृतौघमन्नाशये भूभुजि सानुजेऽपि ॥ १० ॥ पुनर्मुनीन्दुर्निजगाद राजन्भूतीर्थयात्रासु मयि प्रवृत्ते । इदं मदीयेन मुखेन पार्थः कृतप्रणामस्तव संदिदेश ॥ ११ ॥ __(युग्मम्) १. 'चूलाचल' क-ख. २. इमौ श्लोको केवलं क-पुस्तक एव दृश्येते. Aho! Shrutgyanam .
SR No.034192
Book TitleBalbharata
Original Sutra AuthorN/A
AuthorAmarchandrasuri, Shivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy