SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ १७० काव्यमाला | निवेद्य वृत्तान्तमथामुनेयमाहूयमानेति जगाद कृष्णा । स्वं हारयित्वा पणितां नृपेण जेता जयेत्तामिति पृच्छ सभ्यान् ॥ २४ ॥ इत्युक्तिमागत्य वदत्यमुष्मिन्दुर्योधनो द्रागनुजं न्ययुङ्क । समानयैनामजयं जयं वा सभ्यान्स्वयं पृच्छतु संसदीति ॥ २९ ॥ एह्येहि दासी त्वमसीति कोपादःशासने जल्पति तत्र याते । अन्तःपुरान्तः कुरुपुंगवस्य गन्तुं प्रवृत्तातिभयेन कृष्णा ॥ २६ ॥ क्व यासि दासि त्वमिति क्रुधान्धो वदन्ननूत्पत्य कंचे गृहीत्वा । चकर्ष कृष्णामघमोऽयमात्मद्रोही स्वकानामिव कालरात्रिम् ॥ २७ ॥ स्त्रीधर्मनिर्मापितपारवश्यां मां मेति कर्षेति शनैर्वदन्तीम् । इमां विशेषात्स चकर्ष हर्षपरः किमुद्रान्तहृदामकृत्यम् ॥ २८ ॥ गृहीतदुर्योधनशासनेन दुःशासनेन प्रसभेन कृष्टाम् । आलोक्य तां तत्कुलकालवहिधूम्यामिवाकम्पत राजलोकः ॥ २९ ॥ देवत्रतद्रोणकृपेषु कोऽपि स्वेदः कुलैकक्षयसूचकोऽभूत् । सभाजनः किं च चकार हाहाकारखरैकार्णवमन्तरिक्षम् ॥ ३० ॥ अधोमुखो निःश्वसितप्रवाहसंप्लाव्यमानोदररोमराजिः । तत्कर्म पश्यन्विदुरो दुरन्तं शिरो धुनीते स्म धृतं कराभ्याम् ॥३१ ॥ इह क्षणेऽप्यस्फुटितं स्फुटाश्मरूपं स्मरन्तः स्वमुरो नरेन्द्राः । दुःखानैलप्लुष्टमतीव चूर्णीकर्तुं जलैर्हग्गलितैरसिञ्चत् ॥ ३२ ॥ महीभुजां कौरवपक्षभाजां मुखेष्वराजन्त महाट्टहासाः । आसन्नसंभावितजीवितव्यप्रयाणभेरि प्रणदप्रकाशाः ॥ ३३ ॥ तां वीक्ष्य भीमः कुपितो बभाषे युधिष्ठिर द्यूतकरौ करौ ते । वक्ष्यामि साक्षात्सहदेव वह्नि यच्छेति कोपे सति को विवेकी ॥ ३४ ॥ ऐन्द्रिस्तमाचष्ट चिराद्विवेकनिधेर्धियस्ते किमुपप्लवन्ते । अस्मान्विभुः क्षत्रधृतव्रतो यदहारयद्भीम यशस्करं तत् ॥ ३५ ॥ इत्यर्जुनोक्त्या शमभाजि भीमे दुःशासनः संसदमा निनाय । तां याज्ञसेनीं प्रसभादकीर्तिप्रतानिनी कन्दलवत्कुरूणाम् ॥ ३६ ॥ १. 'कचैर्गृ' क-ग. २. ' स्वमनो' क. ३. 'नलक्लिष्ट' क. ४. 'जीवितस्य' ख. Aho ! Shrutgyanam *
SR No.034192
Book TitleBalbharata
Original Sutra AuthorN/A
AuthorAmarchandrasuri, Shivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy