SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ १५८ काव्यमाला | भीष्म भीष्मतरतेजसो भृशं भूभुजोऽवगणयन्ति यं गुणैः । 9 तं जलेशयमपि प्रपूजयन्वृद्ध इत्यधम तैर्न वध्यसे ॥ ७० ॥ गां निशम्य निशितामिति कुधा दुर्धरोऽभ्यधित सिद्धसिन्धुभूः । ये नृपा न गणयन्ति शाङ्गिणं तच्छिरःसु पदमेतदर्पितम् ॥ ७१ ॥ पूजितो हरिरयं मयामुना रे नृपाः किमपि यस्य दुष्यति । अद्य मद्भुजभुजङ्गभेकतां निर्विवेकमतिरातनोतु सः ॥ ७२ ॥ इत्युदीर्णरुषि जीर्णपौरुषे रोषरूक्षितमुखेषु राजसु । शार्ङ्गिणं प्रति जगौ जगद्भिदा घोषघोषि दमघोषनन्दनः ॥ ७३ ॥ योग्यतातिगमुपाददेऽर्चनं किं त्वया कथममीभिराहितम् । त्वामहं शिखिमुखे जुहोम्यतः कृष्ण शान्तनवपाण्डवैः समम् ॥ ७४ ॥ एहि मङ्खु मदपूर्ण मे हितं संविधेहि युधि शक्तिरस्ति चेत् । मद्भुजोस्त्वनुचितार्हणग्रहक्रूरपापहरणाय ते गुरुः ॥ ७५ ॥ त्वं च शान्तनव पाण्डवाश्च रे मङ्कु संयति समेतमेत वा । एककालमि वः पिवाम्यहं कुम्भयोनिरिव सप्त तोयधीन् ॥ ७६ ॥ एवमब्द इव शब्दमम्बरध्वानिनं सृजति सात्वतीसुते । आददे सदसि दैवैतद्विषत्खण्डिना मृदु शिखण्डिनेव गीः ॥ ७७ ॥ मत्पुरीमदहदेष मत्पितुर्वाहमप्यहृत वाहमेघतः । बभ्रुसुभ्रुवमपाहरन्नृपा वच्मि विप्रियमतः किमेककम् ॥ ७८ ॥ आगसामिति शतं पितृष्वसुः पुत्रकोऽयमिति मर्षितं मया । सांप्रतं तु न सहेऽतिमन्थतः क्षीरनीरधिरपि व्यधाद्विषम् ॥ ७९ ॥ कोपकम्पितकरक्रमाधरः प्रोचिवानथ सुनीथपार्थिवः । रे जनार्दन विनर्दसीति किं किंकरस्य तव का मयि क्षमा ॥ ८० ॥ मां सहस्व सहसाद्य साहसादुत्पतेति तमुदित्वरायुधम् । चक्रचङ्कमवशादसौ शिरोविप्रयुक्तवपुषं विभुर्व्यधात् ॥ ८१ ॥ २. 'र्णभीहितं' ग. ३. 'मपि' ख-ग. ४. 'विष्णुना द्विषः' ग. १. ‘तन्न’ ख. ५. 'पूजको ' क. Aho ! Shrutgyanam
SR No.034192
Book TitleBalbharata
Original Sutra AuthorN/A
AuthorAmarchandrasuri, Shivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy