SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ १आदिपर्व-१२सर्गः] बालभारतम् । प्राविप्रो मन्दपालस्त्रिदिवभुवमगात्तत्र निष्पुत्र इत्या पायं नैवानपायं फलमुरुतपसां बाल्यतो ब्रह्मचारी । तत्कृत्वा शार्ङ्गरूपं द्रुतसुतकृतये शाङ्गिकायां स सूते यत्पुत्राणां चतुष्कं प्रणुतिभिरमुनामोचि वस्ततस्तत् ॥९५ ॥ वह्निः शाश्विसेनोरगमयदनुजान्षड्डिना खाण्डवं त दग्ध्वा षड्डासराणि क्षयकुपितमहाकालभालाक्षिभीमः । षडक्रप्रायमूर्ती कुरुकुंकुरकुलौ तूर्णमापृच्छय वीरौ धीरौ षटुक्रितोऽपि प्रकृतशुचिरुचिः स्खं पदं प्राप हृष्टः ॥ ९६ ॥ भेजे श्रीजिनदत्तसूरिसुगुरोरहन्मतार्हस्थितेः पादाब्जभ्रमरोपमानममरो नाम व्रतीन्द्रः कृती। तत्प्रज्ञात्मनि बालभारतमहाकाव्ये महेच्छप्रियं निर्याति स्म रसैः सुधोर्मिसरसैः स्वर्वादि पर्वादिमम् ॥ ९७ ॥ (सैर्गा द्वादश तैरेकं सहस्रनवशत्यपि । अष्टेत्यनुष्टुभां संख्या निश्चितात्रादिपर्वणि ॥) इति श्रीजिनदत्तसूरिशिष्यश्रीमदमरचन्द्रविरचिते श्रीबालभारतनाम्नि महाकाव्ये वीराङ्के आदिपर्वणि खाण्डववनवर्णनो नाम द्वादशः सर्गः । १. कुकुरा यादवाः. २. श्लोकोऽयं क-पुस्तके त्रुटितः. Aho! Shrutgyanam
SR No.034192
Book TitleBalbharata
Original Sutra AuthorN/A
AuthorAmarchandrasuri, Shivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy