SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ श्रीमद्वीसलदेव देवरमणीवृन्दे त्वदायोधन प्रेक्षाप्रक्षुभिते विमुञ्चति परीरम्भान्न रम्भा हरिः ॥ त्वत्प्रारब्धप्रचण्डप्रधननिधनितारातिवीरातिरेक क्रीडत्कीलालकुल्यावलिभिरलभत स्पदसा(१)कन्दमुर्वी । दम्भोलिस्तम्भभास्वद्भुजभुजग"..."द्भर्तुरामतुरेनां तेनायः(१) मूर्ति रत्नातिततिमिषतः शोभते शोणभावः ॥' रञ्जिता सभा । प्रीणित: पृथ्वीपालः । ततो राज्ञा प्रोक्तम्-'यूयं कवीन्द्राः श्रूयध्वे ।' अमरोऽभिधत्ते–'सत्यमेव यदि गवेषयति देवः ।' ततो नृपेण सोमेश्वरदेवे दृष्टिः संचारिता । ततः सोमेश्वरेण समस्यार्पिता । यथा--'शीर्षाणां सैव वन्ध्या मम नवति १. अयं सोमेश्वरदेव एव वीरधवले राजनि, वस्तुपाले चामात्ये सति गुजरेश्वरपुराोहतपदभाक् कीर्तिकौमुदीकाव्यं सुरथोत्सवं काव्यं चे निर्मितवान्. तथा च सुरथोत्सवे कविप्रशस्तिवर्णनात्मकः पञ्चदशः सर्गः 'अस्ति प्रशस्ताचरणप्रधानं स्थानं द्विजानां नगराभिधानम् । कर्तुं न शक्नोति कदापि यस्य त्रेतापवित्रस्य कलिः कलङ्कम् ॥ १॥ सत्तीर्थस्य सुराश्रितेन जगता यस्योपमा स्यात्कथं स्वाध्यायैकनिधेतेश्रुतिवृतेनोर्वीतलेनापि वा । यत्सौधेषु विशुद्धिवर्जितवपुर्बालोऽपि नालोक्यते वन्दे श्रीनगरं तदेतदखिलस्थानातिरिक्तोदयम् ॥ २॥ हृतनयनसुखैर्मखाधिधूमैः श्रुतिकटुभिर्वटुवृन्दवेदपाठः। कलिरकलितसंमदः प्रदत्ते न खलु पदं विदुषां गृहेषु यत्र ॥ ३ ॥ चश्चत्पश्चमखाग्निभमतमसि स्थाने त्रिनेत्रानल__ ज्वालाप्रज्वलितप्रसूनधनुषा देवेन दत्तोदये। श्रीमत्तां च पवित्रतां च परमामालोकयन्तः सुराः स्वर्वासेऽप्यरसा रसामरजनव्याजेन भेजुः स्थितिम् ॥ ४ ॥ तस्मै संयमिनामिनाय मुनये नित्यं नमस्कुर्महे __यन्माहात्म्यमसह्यमाह स मुहुर्मुह्यन्मनाः कौशिकः । आविर्भूतमभूतपूर्वचरितश्रेष्ठाद्वसिष्ठात्ततः सत्कर्मोद्धरमध्वरस्थितिविदां स्थानेऽत्र गोत्रं महत् ॥ ५ ॥ १. इदं तु प्रोफेसर-आबाजी-विष्णु-काथवटे-महाशयैः संशोध्य प्रकाशितमेव. २. काव्यप्रकाशटीका, काव्यादर्शः, रामशतकम्, इति ग्रन्थत्रयमपि सोमश्वरदेवकृतं Catalogus Catalogorum पुस्तके डॉक्टर-थिओडोर-ऑफेक्ट-महाशयैः प्रदर्शितम्. ३. 'आनन्दपुरम्' इति टिप्पणी. ४. देवाः, मदिरा च. ५. सर्पाः, वेदभ्रष्टाश्च. ६. भूदेवाः. ७. स्वामिने, सूर्याय च. ८. विश्वामित्रः, उलूकश्च. Aho! Shrutgyanam
SR No.034192
Book TitleBalbharata
Original Sutra AuthorN/A
AuthorAmarchandrasuri, Shivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy