________________
प्रथम विमर्शः
नवांशाः शुभराश्यः
ईशान
अग्नि शुक्र
रवि
| मेष
अत्र प्रयोजनं तु केन्द्रस्थे बलिनि ग्रहे चौरादेर्गमनदिरज्ञानं । उक्तं च-" दिग्वाच्या केन्द्रमतैरसंभवे वा वदेद्विलग्न
त्'ि इत्यादि । कृशेन्द्रित्यादि कृष्णचतुर्दश्यादिदिनत्रयेऽकलः कृशः शशी करः, तमो राहुः, असितः शनिः । तैः कृशेन्द्वा.
उत्तर बुध
दिगीश
ग्रह यन्त्र
दक्षिण मंगल
वायव्य पश्चिम | नैऋत्य चंद्र । शनि | राहु
३-५ ६- वृष मिथुन कर्क सिंह
१-३, ६
३कन्या
1\
ut
.
तुला
वृश्चिक
धन्यतरैः संयुत एकराशिस्थो बुधोऽपि क्रूरः । परे इति अन्ये पुष्टेन्दुरकरयुतो बुधो गुरुशुक्रौ च । अस्य प्रयोजनं पापसौम्यग्रहबलिष्ठत्वाजातकादेस्ताच्छील्यादि । विशेषस्तु
“ रक्तश्यामो भास्करो १ गौर इन्दु २
र्नात्युच्चाङ्गो रक्तगौरश्च वक्रः ३ । दूर्वाश्यामो शो ४ गुरुर्गोरगात्रो५ऽश्यामः
शुक्रो६ भास्करिः कृष्णदेहः ७ ॥ १ ॥"
अस्यापि प्रयोजनं बलिनः सदृशी जातकादेमतिः । यद्वा | लग्ने तत्कालं यो नवांशस्तत्स्वामितुल्या तन्मूर्तिरिति ॥
पृच्छादिष्वपरे केतुं तमसः सप्तम विदुः । शुक्रेन्दू योषितो मन्दबुधौ क्लीबो परे नराः॥२६
व्याख्या-पृच्छादिष्विति अनेन जातके ग्रहगोचरे प्रतिष्ठादिलग्नेषु च केतुर्न तथोपयोगीत्यसूचि । सप्तममिति । उक्तं च भुवनदीपके___“ राहुच्छाया स्मृतः केतुर्यत्र राशौ भवेदयम् ।।
तस्मात्सममके केतू राहुः स्याद्यन्नवांशके ॥ १ ॥ तस्मादशे सप्तमे स्यात् केतुरंशो नवांशकः" इति।
धन
मकर
कुंभ
Aho! Shrutgyanam