SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ प्रथम विमर्श: " पुनः पुनरित्यस्य संबन्धनादेवमेव कर्कादित्रये तुलादित्रये मकरादित्रयेऽपि च चरादिवं वाच्यं । प्रयोजनं तु चरादिषु जातास्तच्छीलाः स्युरित्य दि कराकुरा नरस्त्रिय इति मेषः क्रूरो नरश्व, वृषः सौम्यः स्त्री च । पुनः पुनरित्यस्यान्नापि विशेषणद्वयेऽपि प्रत्येकं संबन्धनात् मिथुनः क्रूरो नरश्च कर्व: सौम्यः स्त्री चेत्याद्यग्रेऽप्येकान्तरं वाच्यं । एवं च मेषमिथुनाद्याः षट् ओजराशयः क्रूरा नराश्व, वृषकर्काद्याः षट् समराशयः सौम्याः स्त्रियश्च प्रयोजनं तु क्रूरेषु पुसु च जाता: क्रूरास्तेजस्विनश्च स्युः । सौम्येषु स्त्रीषु च सौम्या मृदवश्वत्यादि " मेषसिंहवृश्विकमकरकुंभाः पञ्च राशयः क्रूरा: क्रूरस्वामिकत्वात् शेषाः सप्त सौम्येशत्वारसौम्याः " इति तु रत्नमालायां । अपि च क्रूरोऽपि राशिः सौम्यग्रहयुतिदृष्टया सौम्यः स्यात्, सौम्योऽपि च क्रूर ग्रह युतिदृष्टया क्रूरः स्यात् । उक्तं च दैवज्ञयलभे 3 ६१ "" ॥ १ ॥ " ग्रहयोगेक्षणाभ्यां स्याद्राशेर्भावो ग्रहोद्भवः । राशिः स्वभावमाधत्ते ग्रहयोगेक्षणोज्झितः षड् निशालिनोऽजोक्ष युग्मकर्कधनुर्मृगाः । पृष्ठेनोद्यन्त्ययुग्मास्ते शीर्षेणान्ये द्विधा झषः ॥ १० ॥ " व्याख्या - अजो भेषः । उक्षा वृषः । युग्मं मिथुनं । निशाबलिन इति शेषास्तु पट् सिंह १ कन्या २ तुला ३ वृश्चिक ४ कुंभ ५ मीना ६ दिवाबलिन इति सामर्थ्याल्लभ्यते । एषां प्रयोजनं तु हृतनष्टादौ दिनरात्रिरूपसम यज्ञानं । उक्तं च- " राशिभ्यः कालदिग्देशा " इत्यादि । तथा दिनबलिनि लग्भे दिवा यात्रादि शुभ रात्रिबलिनि तु रात्रौ विपर्ययस्तु न श्रेष्ठ इत्याद्यपि । पृष्ठेनोद्यन्त्ययुग्मा इति निशावलिषट्के मिथुनवर्जाः पञ्च पृष्टोदयिनः उदयतामेषां प्रथमं पृष्ठ प्रादुर्भवतीत्यर्थः । शीर्षेणेति अन्ये मिथुन १ सिंह २ कन्या ३ तुला ४ वृश्चिक ५ कुंभा: ६ षट् शीर्षोइयिन उदयतामेषां प्रथमं शिरःप्रादु· भांत्रात् । झषो मीन उभयोदयी युगपच्छिरः पृष्ठाभ्यामुदेतीत्यर्थः । प्रयोजनं यात्रादौ शीर्षोदये लग्ने जयः, पृष्टोदये वैफल्यमित्यादि ॥ राशीनां विशेषानाह - Aho! Shrutgyanam
SR No.034191
Book TitleArambh Siddhi Satik
Original Sutra AuthorN/A
AuthorUdayprabhdevsuri, Jitendravijay
PublisherLabdhisuri Jain Granthmala
Publication Year1942
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy