SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ प्रथम विमर्श: विंशी, अनुराधा सप्तविंशी, श्रुतिः पञ्चमी, पौष्णं दशमं चेत्यतस्तद्दिनेऽश्विनी एकोनविंशविंश २ चतुवैिश ३ सप्तविंश ४ पञ्चम ५ दशमीषु ६ मूल १ पूर्वाषाढा २ शतभिषग् ३ रेवती ४ मृगशिरो ५ मघासु ६ पातः एवमन्यदपि भाव्यं । पातेऽभिजिन्न गण्यते ॥ स्यात् । ५७ अत्र सुखार्थमानायमाह - पातं शूलस्य गंडस्य हर्षणव्यतिपातयोः । साध्यवैधृतयोश्चान्ते धिष्ण्यं यत्तत्र वर्जयेत् ॥ ८३ ॥ व्याख्या - शूलाद्या एते षड् योगा येषु भेषु समाप्यन्ते तेषु तेष्वेते बडपि पाताः क्रमात् स्युः - "" " पवनः १ पावक २ चैव कालः ३ किंकर ४ एव च । मृत्युकृत् ५ क्षय ६ चेति पाता नामसदृक्फलाः ॥ १ ॥ एताः संज्ञा नरपतिजयचर्यायाम् ॥ ॥ इति योगद्वारम् ॥ ४ इति श्रीमति आरंभसिद्धिवार्त्तिके तिथि १ वार २ भ ३ योग ४ परीक्षात्मकः प्रथमो विमर्शः ॥ १ श्रीसुरीश्वरसोमसुन्दरगुरोर्निःशेष शिष्याग्रणीर्गच्छेन्द्रप्रभुरत्नशेखर गुरुर्देदीप्यते साम्प्रतम् । तच्छिष्याश्रवहेमहंस रचितस्यारंभसिध्धेः सुधी शृङ्गाराभिधवार्तिकस्य समभूदाद्यो विमर्शोऽर्थतः ॥ १ ॥ Aho! Shrutgyanam
SR No.034191
Book TitleArambh Siddhi Satik
Original Sutra AuthorN/A
AuthorUdayprabhdevsuri, Jitendravijay
PublisherLabdhisuri Jain Granthmala
Publication Year1942
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy