SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ आरम्भ-सिद्धिः कृ रो म आ पु पु अ TV | ---स्वा - ध । । । श्र अ उ पू मू ज्ये अ. तत्रापीति अव्ययानामनेकार्थत्वादपिशब्दोऽत्रावधारणे, तेन पूर्वोक्तः सप्तरेखवेधः प्रतिष्ठादिसर्वकार्येषु वीक्ष्यः, विवाहे स्वयमेव पञ्चरेखचक्रवेधः । उक्तं च विवाहवृन्दावने-" अन्यतः परिणयादयं वेधः सप्तरेखवलये" । विलोक्यते अत्रापि पादान्तरितत्वादिप्ररूपणा प्राग्वज्ज्ञेया । अनन्तरिते ग्रह वेधे च फलमेवम्"रवि विहवा कुजि कुलक्खय बुहि बंझा भिगु अपुत्त सणि दासी गुरुवेहेण तवस्सिणि विलासिणी राहुकेहिं " ॥ १ ॥ अयं वेधो दीक्षायामपि वीक्ष्यः इति पूर्णभद्रः । आह च" सूरिपयाइसु सत्तसलाय वयगहणाइसु पंचसलायं । कत्तिअमाइ ठविज हु चक्कं जो अह सासिणा तो गहवेहं ॥१॥ अत्र ससिणो ति चन्द्राधिष्टितनक्षत्रस्येत्यर्थः ।। लत्तायोगमाह-- लत्ता वयेष्टभादर्कादीनां साभिजिदीयुषाम् । धृत्या१८कृत्यु२२डु२७सप्ताहत्४पश्चा५कृत्य२२ङ्क९संख्यभं Aho! Shrutgyanam
SR No.034191
Book TitleArambh Siddhi Satik
Original Sutra AuthorN/A
AuthorUdayprabhdevsuri, Jitendravijay
PublisherLabdhisuri Jain Granthmala
Publication Year1942
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy