SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ आरम्भ-सिद्धिः सार्पश्च व्यतिपात इन्दुतपनावेकार्गलस्थौ यदा " ॥ १ ॥ अत्र प्रथमके इति विष्कंभे । सप्तशलाकचक्रेण वेधयोगमाह-- वेघ ऊर्ध्वतिरामप्तरेखे पूर्वादितोऽग्निभात् । भस्य रेखाग्रगे खेटे हेयश्चेन्न पदान्तरम् ॥ ७७ ।। व्याख्या-सप्त रेखा: समहृताः सप्तरेखं, तंत्र पूर्वस्यामादौ न्यस्तादनिभा. दारभ्य यथास्थानं लिखितस्येष्टभस्य रेखाऽग्रगे खेटे सति तेन वेधः स्यादित्य. संटंकः । अयं भावः-ऊवं तियक चसप्त रेखाः कृत्वा तासामन्तेषु पूर्वादिचतुर्दिक्षु कृत्तिकादिसप्तसप्तभान्यमिजिद्युतानि न्यस्यन्ते । तथाहि ( स्थापना ) कृ रो म आ पुन पुष्य अश्ले भ---- . 444 - - - - ---चि - ---स्वाः क.. - --वि श्र अ उ पू मू . ज्ये अनु. . Aho! Shrutgyanam
SR No.034191
Book TitleArambh Siddhi Satik
Original Sutra AuthorN/A
AuthorUdayprabhdevsuri, Jitendravijay
PublisherLabdhisuri Jain Granthmala
Publication Year1942
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy