SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ १५० त्याज्यमित्यर्थः । पादान्तरो न चेदिति पादयोर्नक्षत्रसंबन्धिनोश्चन्द्रार्काभ्यामाक्रान्तयोरन्तरं प्रक्रमान्मिथो सांमुख्यरूपो विशेषो यत्र स पादान्तर एकार्गल:, अयमनन्तरितपाद एकान्तेन त्याज्यः । पादान्तरितस्य तु त्यागे कामचार इति भावः ॥ एतमेवस्थापनादिविधिना विशिष्याह चंद्र मृगशिर श्रवण अभिजित् - उत्तराभाद्रपदपूर्वा भाद्रपदशतभिषक धनिष्ठा - उत्तराषाढा पूर्वाषाढा आरम्भ-सिद्धिः रोहिणी - आर्द्रा अश्विनी रेवती कृत्तिका: भरणी- - पुनर्वसु - पुष्य —— --- सूर्य -अश्लेषा --मघा - पूर्वाफाल्गुनी - उत्तराफाल्गुनी - हस्त - चित्रा Aho ! Shrutgyanam - स्वाती - विशाखा अनुराधा - ज्येष्ठा मूल तिर्यक् त्रयोदशोध्बैंक रेखे खर्जूरके त्यजेत् । कुयोगे शीर्ष भादर्कचन्द्रावेका लक्षगौ ॥ ७५ ॥ व्याख्या - तिर्यक् त्रयोदश रेखाः स्थाच्या ऊर्ध्वा चैका, खर्जूरकोऽयं, ताकारत्वात् । शीर्षभादिति खर्जूरकस्य शीर्षे वक्ष्यमाणरीत्या भं स्थाप्यं शेषसप्तविंशतिभानि प्रादक्षिण्येन क्रमानेखान्तेषु च ततश्चैकरेखारूपार्गलप्रान्तद्वयस्थयोर्नक्षत्रयोरर्केन्दु यदि स्यातां तदा एकार्गलः स्यात् । तत्स्थापना यथा
SR No.034191
Book TitleArambh Siddhi Satik
Original Sutra AuthorN/A
AuthorUdayprabhdevsuri, Jitendravijay
PublisherLabdhisuri Jain Granthmala
Publication Year1942
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy