SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ २८ भेषु तारा अश्विनी - ३ भरणी - ३ कृत्तिका - ६ रोहिणी - मृगशिर - ३ आर्द्रा - १ पुनर्वसु-४ आरम्भ-सिद्धिः मेषु तारा पु अश्लेषा मघा हस्त चित्रा ३ ५ पूर्वाफाल्गुनी २ उत्तराफाल्गुनी २ ५ ૧ मेषु तारा अभिजित् ३ श्रवण ३ धनिष्ठा ४ शतभित्रा १०० पूर्वाभाद्रपद २ ११ मूल पूर्वाषाढा ४ उत्तराषाढा४ रेवती ३२ उत्तराभाद्रपद २ तारा भेषु स्वाति १ विशाखा ४ , अनुराधा ४ ज्येष्ठा ३ तारकस इङ्ख्योक्तेः प्रयोजनमाह - तत्समेत्यादि एभियथोक्तर्भतारैर्भस्य समा तिथिर्न शुभेति ज्ञेयं । कोऽर्थः ? सर्वेषु भेषु तत्तारासंख्यया तिथिस्त्याज्या, यथा तृतीयाऽश्विनीयुक्ता त्याज्येत्यादि । नवरं शतभिषजि शतं ताराः शतस्य तिथिभिः पञ्चदशभिर्भागे शेषा दशेति दशमी शतभिषग्युता त्याज्या । एवं रेवत्यां द्वात्रिंशत्ताराः पञ्चदशभागे शेषं द्वे द्वितीया रेवतीयुता त्याज्या । यल्लल्लः" दग्धा तद्दिननक्षत्रतारातुल्या तिथिर्भवेत्' इति । विशेषस्तु - "तारासमैरहोभिमौरब्दैश्च धिष्ण्यफलपाकः इति " लल्लः ॥ भानां संज्ञाविशेषानाह— चरमाहुश्चलं स्वातिरादित्यं श्रवणत्रयम् । लघु क्षिप्रं च हस्तोऽश्विन्यभिजित् पुष्य एव च ॥ ३३ ॥ मृदु मैत्र मृगश्चित्राऽनुराधा चैव रेवती । ध्रुवं स्थिरं च वैरश्वमुत्तरात्रितयान्वितम् ॥ ३४ ॥ दारुणं तीक्ष्णमश्लेषा मूलमार्द्रा महेन्द्रभम् । क्रूरमुग्रं च भरणी तिस्रः पूर्वा मघान्विताः ॥ ३५ ॥ मिश्रं साधारणं च द्वे विशाखाकृत्तिकाभिधे । नानोचिते धिष्ण्ये निर्मितं कर्म शर्मणे ॥ ३६ ॥ व्याख्या -चरं चलमिति नामद्वयं एवमग्रेऽपि, अन्यान्यपि चञ्चल चटुलचपलादिनामान्यत्र व्यवहर्तव्यानि एवं सर्वत्र | आदित्यं पुनर्वसु । श्रवणत्रयं श्रवणधनिष्ठाशतभिषजः वैरञ्चं रोहिणी उत्तरात्रयमुत्तर फल्गुन्युत्तराषाढोत्तरभाद्वपदाः । महेन्द्रभं ज्येष्ठा । तिस्रः पूर्वाः पूर्व फाल्गुनी पूर्वाषाढा पूर्व भाद्रपदाः । Aho ! Shrutgyanam
SR No.034191
Book TitleArambh Siddhi Satik
Original Sutra AuthorN/A
AuthorUdayprabhdevsuri, Jitendravijay
PublisherLabdhisuri Jain Granthmala
Publication Year1942
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy