SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ २४ - .. आरम्भ-सिद्धिः - इति नरपतिजयचर्यायां परं तथापि वर्षमासदिनशुद्धिसद्भावे विष्ट्यादिवृ. हद्दोषाभावे तथा ग्राह्य, उक्तं च-" नक्षत्रमथवाप्यनिवारितमिति ” यतिवल्लभवचनादुक्त निषिद्ध वा वक्ष्यमाणवेधलत्तादिदोषरहिते नक्षत्रे चन्द्रवले सति सिद्धच्छायालग्ने प्रतिष्ठादिकं कार्यमिति समंजसं । तद्वेला च त्रिंशद्गुरुवर्णमात्रमिति वृद्धाः । तद्वेलासाधनोपायश्चायं-यदा इष्टच्छायापदवेला पञ्चदशमिवणेरूना स्यात्तदा कार्य कर्तुमारभ्यते, यावच्चेष्टच्छायापदभवनादनु पञ्चदशवर्णोच्चारवेलाऽतिक्रामति तावता कालेन कार्य संपूर्णीकार्य, एवं करणे सिद्धच्छाया साधिता स्यात् । बहुकालसमाप्ये तु कार्ये त्रिंशद्वर्णमध्ये तत्कार्य प्रारम्भणीयमिति भावः । इयं च च्छाया पदैरिनि भवनात् पुंसः पदरूपा । सप्ताङ्गुल. शंकोस्त्वगुलरूपा ज्ञेया। द्वादशाङ्गुलशङ्कोस्त्वेवम्"वीस १ सोलस २ पनरस ३ चउदस ४ तेरसय ५ बार ६ वारेव ७ । रविमाइसु वारंगुलसंकुच्छायंगुला सिद्धा" ॥ १ ॥ ॥ इति वारद्वारम्.॥२ ॥ अथ भम् ॥३ तत्रादावष्टाविंशतेर्भानां प्रत्येकं पादचतुष्कस्य वर्णानाहचुचेचोलाऽश्विनी ज्ञेया लीलूलेलो भरण्यथ । आईऊए कृतिका तु ओवावीवू च रोहिणी ॥ २३ ॥ वेवोकाकी मृगशिर आर्द्रा कुघङछाः पुनः । केकोहाहि पुनर्वस्वोईहेहोडा तु पुष्यभे ॥ २४ ॥ डीडूडेडोभिराश्लेषा मामिम्मे मघा मता। मोटाटीटू फल्गुनी प्राक् टेटोपापीभिरुत्तरा ॥ २५ ॥ हस्तः पुषणठेवणश्चित्रा पेपोररिः पुनः । रुरेरोताः स्मृताः स्वातौ तीतूतेतो विशाखिका ॥२६॥ Aho! Shrutgyanam
SR No.034191
Book TitleArambh Siddhi Satik
Original Sutra AuthorN/A
AuthorUdayprabhdevsuri, Jitendravijay
PublisherLabdhisuri Jain Granthmala
Publication Year1942
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy