SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ स्थापना प्रथम-विमर्श: द्वादशसङ्क्रान्तिध्वाद्य- मासावधि प्रतिदिनं मासेन वृद्धिहानि सङ्क्रान्त्याच दिनानां मानम् एवं वृद्धिहानी पलसम् दिनेवारप्रारम्भः सूर्यः घटी पल प-अक्षर मेषे० वृषे० मिथु· वृद्धि : वृद्धि: १२ १-१२ वृद्धि: ३० ० ३-३२ ३१ ४६ २-५२ ३३ हानिः क० सिंहे० हानिः कन्या० ३१ ४६ ३-३२ हानि: ३३ ४८ १-१२ ३३ १२ २-५२ तुला ० ३० ३-३२ वृश्चि० २८ १४ २-५२ धने० २६ ४८ १-१२ ० हानिः हानिः हानिः पलानि १०६ ८६ ३६ ३६ ८६ १०६ वृद्धि: वृद्धिः वृद्धिः ३६ मक० २६ १२ १-१२ वृद्धिः कुम्भे० २६ ४८ २-५२ वृद्धिः मीने ० २८ १४ ३-३२ वृद्धिः १०६ ८६ हानिः हानि: हानि: १०६ हानि: ८६ हानि: ३६ | हानिः वृद्धिः वृद्धिः वृद्धिः घ पल T ० , १ ० 1 ० १ १ 1 ० m ३६ ५४ ३६ ५३ my us ५३ १७ ५४ सूर्योदयादूर्ध्वम्-वारः सूर्योदयादवीग्-वारः ३६ ५३ विशेषस्तु - 'विच्छिअकुंभाइतिए निसिमुहि विसधणुहकक्कतुलि मज्झे । मिगमिहुणकन्नसी हे निसिअंते संक्रमइ वारो' ॥ १ ॥ इति दिनशुद्धिग्रन्थे । 46 राम ३० रस ६० नन्द ९० बाणा ५० वेदा ४० अष्टौ ८० सप्त ७० दशहताः कार्याः । मन्दादीनां दिनतः क्रमेण भागस्य नाड्यः स्युः " ॥ १ ॥ अत एव च शनिः सुप्तो भव्यः, त्रिंशद्घटीरूपस्य शनैर्भोगस्य शनिदिने दिवैव समाप्तत्वेन शने रात्रौ रविभोगस्यैव समागमनात् इत्यन्ये ॥ Aho ! Shrutgyanam
SR No.034191
Book TitleArambh Siddhi Satik
Original Sutra AuthorN/A
AuthorUdayprabhdevsuri, Jitendravijay
PublisherLabdhisuri Jain Granthmala
Publication Year1942
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy