________________
प्रथम विमर्श:
दियामाष्टके यथासंख्यं भद्रा संमुखी स्यात् । स्थापना एतत्संग्रहोऽयं -
"
घु जाट्टणी सिते पक्षे गृ छिन् ढ सितेतरे । व्यञ्जनैस्तिथयो ज्ञेयाः स्वरैश्च प्रहरा दिशः ॥ १ ॥
अत्र घु इति कोर्थ : ? घस्तुर्यव्यञ्जनं उः पञ्चमस्वरः. ततश्चतुथ्यां तिथौ पञ्चमयामे पञ्चमदिशि प्रतीच्यां यातां भद्रा संमुखी स्यात् । एवं जा इति
जस्याष्टमव्यञ्जनत्वादाकारस्य च द्वितीस्वरत्वादष्टम्यां तिथौ द्वितीययामे द्वितीयदिशि आग्नेय्यां यातां भद्रा संमुखीत्यादि तद्दिने तद्यामे तद्दिशि प्रयाणादिसर्व कार्य मवश्यं त्याज्यं ।
तिथि
१४
८
७
१५
४
१०
११
दिकू प्रहर
पूर्व
अग्नि
दक्षिण
नैर्ऋत्य
पश्चिम
वायव्य
उत्तर
ईशान
१
AWW
४
५
७
८
१५
पृष्ठतः शुभेति यदा च यद्दिशि संमुखी
तदा तद्दिशः पञ्चम्यां पञ्चम्यां दिशि यातां भद्रा पृष्ठतः स्यात्, सा
दि शुभा ॥
इति तिथिद्वारम् ||
॥ अथ वारः ॥ २
प्रथमं वारः कदा लगतीत्याह
वारादिरुदयादूर्ध्व पलैर्मेषादिगे रवौ । तुलादिगे त्वस्त्रिंशत्तद्युमानान्तरार्धजैः ॥ १५ ॥
व्याख्या - मेषादिषट्स्थेऽकें सत्य कोंदयादूर्ध्वमप्रत इत्यर्थः । वारादिरिति वारो लगति । तुलादिषट्कस्थे तूयादधोऽर्वाग् रात्रिशेषे सतीत्यर्थः । कियत्कालेनेत्याह-निशदित्यादि स चासौ द्यौर्दिनस्तस्य मानं तद्द्युमानं त्रिंशच्च तद्द्यु. मानं च तयोरन्तरं विश्लेषस्तस्यार्धे जातैः पलैः । कोऽर्थः ? इष्टदिनस्य मानं
Aho ! Shrutgyanam