SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ पुच्छं चैवं " दशम्यामष्टम्यां प्रथमघटिकापञ्चकपरं, हरिद्यौ ११ सप्तम्यां त्रिदश १३ घटिकान्ते त्रिघटिकं । तृतीयायां राकासु च गतसविशेक २१ घटिके, ध्रुवं विष्टेः पुच्छं शिवतिथि १४ चतुर्थ्योश्च : विगलत् " ॥ १ ॥ अस्य भावनार्थं विष्टर्मेलितमुखपुच्छंकुंडलाकारसर्प - वत्स्थापना यथा २ ततोऽयं भावः - दशभ्यष्टम्यो विष्टेः कटीसत्कद्वितीय घटीत: प्रारम्भस्ततो घटीपञ्चकादनु पुच्छं समेति, तदनु मुखादिशेषाङ्गानि यावत्कव्याः प्रथमघटी । एवम भाव्यं । एकादशी सप्तम्यो हृदयान्त्यघटीयात्प्रारंभः, तृती याराकयोः कंठद्वितीयघटीतः प्रारंभः, चतुर्दशीचतुथ्यस्तु मुखे प्रारंभः । विगलदिति प्रान्ते च पुच्छति । "" " सर्पिणी वृश्चिकी भद्रा दिवारात्र्योः स्मृता क्रमात् । सर्पिण्या वदनं त्याज्यं वृश्चिक्याः पुच्छमेव च ॥ १ ॥ इत्येके । शुक्ले पक्षे सर्पिणी. कृष्णे वृश्चिकीत्यन्ये । इह च विष्टेर्मुखाद्यङ्गेषु पञ्चादिघढ्यो निरुद्वा एव यदुक्तास्तद्वयवहारतः षष्टि ६० घटिके तिथौ त्रिंशद् ३० घटीमेव तिथ्यर्थं स्यादिति तदपेक्षयैव, अन्यथा तु न्यूनाधिकतिशिवशाम्म्यूनाधिके तिथ्यर्थे पञ्च दिघट्यो न्यूनाधिका अपि स्युः तथाहि - जघन्ये चतुःपञ्चाशद् ५४ घटिके तिथौ तदर्धमानत्वाज्जघन्या सप्तविंशति २७ घटीका भद्रा | उत्कृष्टे षट्षष्टि ६६ घटीके तिथौ तु त्रयस्त्रिंशद् ३३ घटीका उत्कृष्टा । मुख घटी ५ । कठ घ. हृदय घ. भद्रायंत्रकम् प्रथम विमर्शः १० / नाभि घ. ४ m पुच्छ घ कटि घ. ६ १३ યુ Aho ! Shrutgyanam
SR No.034191
Book TitleArambh Siddhi Satik
Original Sutra AuthorN/A
AuthorUdayprabhdevsuri, Jitendravijay
PublisherLabdhisuri Jain Granthmala
Publication Year1942
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy