SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ अर्कदग्धा धनुर्मीने वृषकुंभे मेषक मिथुनकन्ये सिंहवृश्चिके तुलाम करे आरम्भ-सिद्धिः 66 तिथिः २ 8. ८ १० १-२ चन्द्रदग्धा कुंभधनुषि मेषमिथुने तुलासिंहे मकरमीने वृषकर्के वृश्चिककन्ये तिथिः ४ ८ दग्धतिथिजोऽर्भः प्रायः स्वल्पतरायुः स्यात् । "" कुष्टं क्षौरेऽम्बरे दौःस्थ्यं गृहवेशे तु शून्यता । आयुधे मरणं यात्राकृष्युद्वाहा निरर्थकाः ॥ १ ॥ इति दग्धतिथिफलं यतिवल्लभे । क्रूरतिथिमाह Aho! Shrutgyanam ૧૦ १२ त्रिशश्चतुर्णामपि मेषसिंहधन्वादिकानां क्रमतश्चतस्रः । पूर्णाश्चतुष्कत्रितयश्च तिस्रस्त्याज्या तिथिः क्रूरयुतस्य राशेः॥ व्याख्या - अत्र तु पादस्यादौ एवमिति पदाध्याहारेऽर्थसंटकः । तथाहिमेषादिचतुष्कस्य क्रमात् प्रतिपदादितिथिचतुष्कं संबन्धि स्यात् । एवं सिंहादिचतुष्कस्य षष्ठ्यादिचतुष्कं धनुरादिचतुष्कस्यैकादश्यादि चतुष्कं च । यास्तु पूर्णास्तिस्रस्तिथयः सन्ति तासामेकैका विष्वपि चतुष्केषु प्रत्येकं संबन्धिनीं स्यात् । कोऽर्थः ? मेषादिचतुर्षु प्रत्येकं पञ्चमी संबन्धिनी, सिंहादिचतुर्षु प्रत्येकं दशमी संबन्धिनी, धनुरादिचतुर्षु प्रत्येकं पञ्चदशी संबन्धिनी । स्थापना
SR No.034191
Book TitleArambh Siddhi Satik
Original Sutra AuthorN/A
AuthorUdayprabhdevsuri, Jitendravijay
PublisherLabdhisuri Jain Granthmala
Publication Year1942
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy