SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ आरम्भ-सिद्धिः - - पुण्यं स्यादनुमोदनैव यतिनां चैत्यादिनिर्मापणे, मौहूर्ताः पुनरर्पयन्ति गृहिणामुद्वाहनादाविव । चैत्याधेऽपि मुहूर्तमद्भुततरं संवादमेषां पुन ज्योतिर्जा यतयो दिशन्त्यखिलमप्येवं सुयुक्तं भवेत् ॥ १० ॥ एवं सत्यपि कर्मगौरववशाधः पातकाभीलुकः, शास्त्रस्यास्य बलेन वक्ष्यति जने मूढो मुहर्चादिकम् । तस्यैवैतदधं पतिष्यति शिरस्यारम्भसम्भार, नैतद्ग्रन्थविधायिनस्तु मम तत्सम्बन्धलेशोऽपि हि ॥ ११ ॥ तस्मात्तवमिदं वदामि तदिदं शास्त्रं रहो भण्यतां, शिष्याणामपि भाज्यतामवगतास्ते चेदघाद्भीरवः । पर्यायान् परिवर्द्धगन्तु च बुधाः सर्वेऽपि बोधस्य ते, यस्मात्केवलमेतदेव हि फलं मेऽभीष्टमेतत्कृतेः ॥१२ । ततश्चज्ञानांशोपचयैकपेशलफलप्रस्फुर्तये वार्तिकं, - कुर्वाणेन मया शुभाशयवश द्यत्पुण्य कर्मार्जितम् । दिष्टया तेन भवे भवै भवतु मे सज्ज्ञानलाभोदयो, यस्मादद्भुतधाम शाश्वतचिदानन्दं पदं प्राप्यते ॥ १३ ॥ इत्येतानि ग्रन्थकर्तुरभिप्रायसूचकानि काव्यानि वाचयित्वा यथोपदिष्टमार्गानुष्ठानाय यतनीयं तत्वज्ञैः॥ ॥ इति प्रशस्तिः ॥ -RRIES इत्यारम्भसिद्धिः सटीका सम्पूर्णा। Aho! Shrutgyanam
SR No.034191
Book TitleArambh Siddhi Satik
Original Sutra AuthorN/A
AuthorUdayprabhdevsuri, Jitendravijay
PublisherLabdhisuri Jain Granthmala
Publication Year1942
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy