SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ पञ्चम विमर्शः २७५ - श्रीसूरीश्वरसोमसुन्दरगुरोनिःशेषशिष्याग्रणी गच्छेन्द्रः प्रभुरत्नशेखरगुरुर्देदीप्यते साम्प्रतम् । बच्छिष्याश्रवहेमहंसरचितस्यारम्भसिद्धेः सुधी शृङ्गाराभिधवार्तिकस्य बुधभाः ५ सङ्ख्यो विमर्शोऽभवत् ॥१॥ विमर्शः पञ्चभिः प्रेष्ठविषयैरिव संवृतम् । न कस्याहाददायीदं सुधीशृङ्गारवार्तिकम् ॥ २ ॥ बहुज्योतिःशास्त्रात्मकमणिसुवर्णापणगणा न्मया सारं सारं द्युतिमयमुपादाय किमपि । सुधीशृङ्गारोऽयं व्यगचि रुचिरः सैष मुधियां, करे कण्ठे कर्णे हृदि च सुषमां पल्लवयतु ॥ ३ ॥ अथ प्रशस्तिः । श्रीमचन्द्रकुले पुराऽजनि जगञ्चन्द्रो गुरुयस्तपा चार्यख्यातिमवाप तीव्रतपसा तस्यान्वयेऽजायत । प्रौढः श्रीवरदेवसुन्दरगुरुस्तत्पट्टपूर्वागिरेः, शृङ्गे श्रीप्रभुसोमसुन्दरगुरुर्भानुर्नवीनोऽभवत् ॥ ४॥ यतःभानोर्भानुशतानि षोडश लसन्त्येकत्र मास्याश्विने, __ यच्छिष्यास्तु ततोऽधिका अपि महीमुद्योतयन्ते सदा । तस्याऽहं चरणानुपासिषि चिरं श्रीमत्तपागच्छप क्षोणीविश्रुतसोमसुन्दरगुरोश्चारित्रचूडामणेः ॥५॥ मारियन निवारिताऽसुरकृता संसूज्य शान्तिस्तवं,. सूरिः श्रीमुनिसुन्दराभिधगुरुर्दीक्षागुरुः सैष मे । यस्य श्यामसरस्वतीति विरुदं विख्यातमुर्वीतले. गुी श्रीजयचन्द्रसूरिगुरुरप्याशत् प्रसत्तिं स मे ॥६॥ साम्प्रतं तु जयन्ति श्रीरत्नशेखरसूरयः । नानाग्रन्थकृतस्तेऽपि पूर्वाचार्यानुऽकारिणः ॥ ७॥ एतानाचार्यहय॑क्षान् प्रत्यक्षानिव गौतमान् । वीतमायं स्तुवे स्फीतश्रीतपागच्छनायकान् ॥८॥ अपि च Aho! Shrutgyanam
SR No.034191
Book TitleArambh Siddhi Satik
Original Sutra AuthorN/A
AuthorUdayprabhdevsuri, Jitendravijay
PublisherLabdhisuri Jain Granthmala
Publication Year1942
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy