________________
आरम्भ-सिद्धिः
" सार्क शनौ चिरविचित्र शिखण्डिनौ, तत्केवलं कुलिकयामदलोपलम्भात् ।
"
अत्र सार्कमिति शनौ सूर्ये सति गोधूलिकं कार्यं पश्चात् कुलिकभवनात् । गुरौ तु सूर्यास्तादनु कार्य, प्रथममर्धयामसद्भावादिति । खगा ग्रहाः । विनाsपीत्युक्तेऽपि च किल क्रान्तिसाम्यादयो बृहद्दोषास्त्याज्या एव । यदुक्तं व्यवहारप्रकाशे
66
२६६
" इति ।
क्रूरैर्युतं नक्षत्रं व्यतिपातं वैधृतिं च सङ्क्रान्तिम् । क्षीण चन्द्र ग्रहणभशनि गुरु दिनक्रान्ति साम्यानि ॥ १ ॥ दम्पत्योरटमभं लग्नात् षष्ठाष्टमं च शीतांशुम् । रविजीवयोरशुद्धिं विवर्ज्य गोधूलिकं शुभदम् ॥ २ ॥ गोधूलिक परिणयने येषां केन्द्रोपगः शुभो न मृतौ ॥ ३ ॥ प्राग्रह रमिति दोषान्तरैरजय्यत्वात् प्रधानं । यत्सारङ्गः" जामित्रं न विचिन्तयेद्ग्रहयुतं लग्नाच्छशाङ्कात्तथा,
नो वेधं न कुवासरं न च गतं नागामि भं पाप्मभिः । नो होरां न नवांशकं न च खगान्मूर्त्यादिभावस्थितान्, हित्वा चन्द्रमसं षडष्टमगतं गोधूलिकं शस्यते ॥ १ ॥
39
अत्र यद्यपि षष्ठाष्टमेन्दुत्याग एवापेक्ष्यते, न त्वन्यत् किमपीत्युक्तं तथापीदं ज्ञेयं - गोधूलिकलग्नेऽपि वैवाहिकमेव भं, तच्छुद्धिर्वर्षमासपक्षदिनशुद्धयश्चावश्यं गवेष्यन्त एवेति । अत्राह परः- यदि दोषान्तराजयत्वाद्गोधूलिकस्य प्राधान्यं तदा पूर्वोक्तलग्नादिफलानामप्राधान्यापातः, सत्यं, अनुल्लङ्घ्य ( धित) कुल देशधर्मानुसारात्तेषां क्वचिदप्राधान्यापातोऽपि नानिष्टः । यदुक्तं
"
न शास्त्रदृष्ट्या विदुषां कदाचिदुल्लङ्घनीयाः कुलदेशधर्माः । देशे गतोऽप्येकविलोचनानां निमील्य नेत्रं निवसे मनीषी ॥ १ ॥ "
एवं यथोक्तकुलदेशेषु गोधूलिकस्यैव प्राधान्यं न तु लग्नादिफलानामिति न कश्चिद्दोषः । अपि च न केवलं गोधूलिकविषया एव ग्रहगोचरादिविषया अपि कुलदेशधर्माः सन्ति । तथाहि - विवाहे नागराणां षडष्टमकाद्यगणन भार्गवेषु भाद्रपदसितदशम्यामेव विवाहः । एते कुलधर्माः । देशधर्मा यथागौडदेशीयाः सूर्यं गोचरेण श्रेष्ठमपेक्षन्ते, गुरुं त्वष्टकवर्गेण । दाक्षिणात्या गुरुं गोचरेण श्रेष्टमिच्छन्ति, सूर्य स्वष्टकवर्गेण । लाटदेशीया रविगुर्वोरष्टकवर्ग गोचरं चेच्छन्ति । मालवीयानां गोचरो न प्रमाणं, किन्त्वष्टकवर्ग एव प्रमाणं । शेषेषु देशेषु गोचरोऽष्टकवर्गश्च प्रमाणम् ॥
Aho! Shrutgyanam