SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ आरम्भ-सिद्धिः एतन्मध्यान्मृगार्धाऽऽर्दापका १२०० कला: कृष्यन्ते, शेष ७० । इदं पुनर्वसु. भुक्तं । एतेन वक्रादग्रे पूर्व चान्तरांशकला भुक्ता ग्राह्या इति व्याख्यातं । ततोऽनेन ७० पुनर्वसुभुक्तेन गतेष्टघट्यो ११ गुण्यन्ते, जातं ७७० । तत: पुनष्टिप्पनकं विलोक्यते शुक्रपुनर्वस्वागमनदिनशेषघटी १ वऋदिनघटी ४९ अन्तरालदिन ५ घटी ३०० मीलने ३५० । भाभिः सर्वक्षनाहीभिः पूर्वोक्ताङ्कस्य ७७० भागे लब्धं कले २ विकलाः १२ । इदं लग्नवेलायां शुक्रेण पुनर्वस्वोर्भुक्तं इदं मृगा. ह्यऽऽासक १२०० कलामध्ये क्षिप्तं जातं कलाः १२०२ विकलाः १२ । कलानां ६० भागे लब्धं २० भागाः । उपरि राशिद्वयदाने आतो लावेलायां स्पष्टः शुकः २-२०-२-१२ । अथ गतिः-अष्टशतीस्थानीयः ७० रूपोऽङ्कः ६. सगुण्य सर्वक्षनाडीभिः ३५० रूपाभिर्भक्तः, लब्धं कला: १२ विकला | इयं वक्रा. तपूर्व लग्नदिने शुक्रगतिः । अनया गत्या गुणने च यत् कलादिकं फलं लभ्यते तत्पूर्वकालीनग्रहेषु योज्यम् ॥ अथ मारपूर्व वर्त्तनैवं-पुना रोहिण्यां बुधः घव्यः . इतिलिखितोपलक्षितादनन्तरमष्टमे दिने पश्चघट्यनन्तरं लग्नं गृह्यमाणमस्ति, भतो लमदिनघटयः ५ पुना रोहिण्यां बुध इत्येतद्दिनस्य शेषघव्यः ५३ अन्तरालदिन ७ घट्यः ४२० मीलने ४७८, एता गतेष्टनाड्यः । ततष्टिप्पनकं निरीक्ष्यते, तत्र लग्नदिनादनन्तरं सप्तमे दिने माग्गों बुधः घट्यः । ४५ भागाः १३ कला: १३ विकलाः ८ इति लिखितं दृष्टं । तत इदं भागादिकं कलीकृतं जातं ७९३ विकला: ८, एतच्च टिप्पनके लिखितं बुधेन वृषस्य भुक्तं ज्ञेयं, भोग्यं तु कलाः १०७६ विकलाः ५२, अनेन भोग्येन गतेष्टनाडयः ४७८ स्थानद्वये न्यस्य क्रमा. द्गुण्यन्ते, स्थापना यथा-८ । एतेन भोग्या मार्गाग्रपश्चिमे इति वचनादन भोग्या एव कला गतेष्टनाडीगणनाय गृहीताः । गुणने च क्रमाजातं ४८०८५८ अधो ६० भागे लब्धं ४१४ आये क्षितं जातं १८१२८२ ततः पुना रोहिण्यां बुध इत्येतद्दिनस्य शेषवठ्यः ५३ मार्गी बुध इति दिनस्य घट्यः ४५ अन्तरालदिन १४ घट्यः ८४. मीलने ५३८ । आभिः सर्वक्षनाडीभिः पूर्वोक्ताङ्कस्य . १८१२८२ भागे लब्धं कला: ५१३ विकलाः ६, एतच लब्धं फलं लग्नदिनादष्टमे दिने टिप्पनकलि खितात् मार्गी बुध: भाग १३ कला १२ विकला ८ रूपात् वृषगशिभुक्ताद्धोग्यकला १..विकला ८ सहितात् मीलने १८०० कलारूपीभूतात् शोध्यते सभोग्यभुक्तभागौघात्याज्यं मार्गादितः फल मितिवचनात् जातं १२८६ कला: ५४ विकलाश्च । कलानां ६० भागे लब्धं २१ भागाः कला: २६ विकला: ५४ । इदं मार्गात् पूर्व लग्नदिने बुधेन वृषगशेभुक्तं । उपरि १ राशिदाने जानः स्पष्टो बुधः १-२१-२६-५४ । गतिस्तु १००६-५२ इत्याचाकस्य ६. सगुण्य ९३८ सर्वक्षनाडीभिर्भजने लब्धं कलाः ६४ विकलाः १३। अनया लब्धं कलाधं पूर्वग्रहेभ्यः शोध्यम् ॥ २४८५६ Aho! Shrutgyanam
SR No.034191
Book TitleArambh Siddhi Satik
Original Sutra AuthorN/A
AuthorUdayprabhdevsuri, Jitendravijay
PublisherLabdhisuri Jain Granthmala
Publication Year1942
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy