SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ पञ्चम विमर्शः ६ । ७४।१०।६१ चित्रान्स्यपादभोग सर्वनाड्यः ३७७४ । आभिर्भागे लब्धं कलाः ६७ विकला: ५९ । भासा २०० मध्यात् पातने जातं कलाः १३२ विकला । । कन्याम. ध्ये चित्रातृतीयपादसक २०० कलाः क्षिप्ताः, जाताः कलाः ३३२ । कलानां ६० भागे लब्धं ५ अंशा: । उपरि ६ राशिदाने जातो भोग्यापेक्षया स्पष्टो राहुः ६-५-३२-: । गतिस्तु कला: ३ विकला: " राहो राश्यङ्के ६ क्षेपे जातः स्पष्टः केतुः ०-५-३२-१ । तद्गतिस्तु राहुवदेव । ननु ग्रहाणां अत्र तात्कालिक स्पष्टीकृतनवग्रहाणां सतिकानां स्थापना यथा- I पानी १ २ | ३ | ४ | ५ | ६ | . । . किं फलं? उच्य. ते-कलाविकलारूपया प्रतिदिनगत्या पूर्वकार्य| वेलायां स्पष्टी|कृतग्रहकालाद|नन्तरं द्वितीय कार्यकालादर्वाक् यावत्यो घट्यो गताः स्युस्ताः स्थानद्वये संस्थाप्य क्रमागण्यन्ते । ततः षष्ट्या भागे लब्धं कलादिकं पूर्वकार्यवेलायां स्पष्टीकृतग्रहमध्ये क्षिप्यते । वक्रिग्रहमध्यात् भोग्यापेक्षास्पष्टीकृतराहुमध्याञ्च कयते । ततो द्वितीयकार्यवेलायां ग्रहाः स्पष्टाः स्युः । यथा प्रागुक्त एव वर्षमासपक्षे १३ दिने हस्तार्केऽष्टघटीचटने केनचित् कार्य मिष्टं तद्वेलायाः प्रागुदाहृतवेलायाश्चान्तरं घट्यः ३५५ । कथं ? वैशाख शुक्ल सप्तम्याः १३ घट्यः प्रागुदाहृताः । तद्दिन शेषघट्यः ४७ । हस्तार्कदिनस्य ८ घट्यः । अन्तरालदिनानि ५ तद्घट्यः ३०० मीलने ३५५ । मेष. स्थार्कस्य गतिश्च ५८-९ रूपा | अनया ३५५ स्थानद्वये गुण्यते, स्थापना १८. जातो राशी २७७९० अधः ६० भागे लक्ष ५१ उपरि क्षिप्तं जातं २०६४३ । अस्य ६० भागे लब्धं कलाः ३४४ ई.पं विकला: ३। एवमन्येषामपि ग्रहाणां कला आनीताः ताश्चैवं जातास्तथाहि । स्थापना सव | चन्द्र मगल | बुध । गुरु शुक्र शनि राहु । कतु कलाः ३४४ ४३०२ | २७७४६६ ५९ ३६५ १६ १८१८ विकला: ३ । ५९ | ५३ । २ ३३ । ५६ ५७ एतामिः संस्कृताः प्रागानीतग्रहा द्वितीयकार्य समये एवंविधा जाताः, तथाहि Aho! Shrutgyanam
SR No.034191
Book TitleArambh Siddhi Satik
Original Sutra AuthorN/A
AuthorUdayprabhdevsuri, Jitendravijay
PublisherLabdhisuri Jain Granthmala
Publication Year1942
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy