SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ 'पञ्चम विमर्शः २४९ - - - ७४२, षष्टया भागे लब्धं १२, एता लग्नंदिनस्य घट्यः, (ष पल ) २२ । मेषसङ्क्रान्तिदिनशे घट्यः २२ । 'सङ्क्रान्तिदिनल नदिन योरन्तराले दिन १६ तद्घव्यः ९६०, सर्वभीलने जातं गः घट्यः ९९४, पलानि २२, गतघट्यः ३० गुणिताः, जातं २९८२ ०, आसां मेषवृषमडक्रान्त्यन्तरभुक्त्या १८५७ घटीरूपया भागे लब्धं १६ भागा अंशा इत्यप्युच्यन्ते (ते)। शेषं १०८, तत् । ६० गुणने २२ क्षेपे च जातं ६५०२, पुनः १८५७ भागे लब्धं ३ कलाः, शेष ९३१, तदपि ६० गुणने जातं ५५८६०, तस्यापि १८५७ भागे लब्धं ३० विकलाः, शेषं १५० त्यक्तं, इति भागकलाविकलाभिरंशादिकोऽर्कः स्फुटोऽभूत् । गतराशियुक्तरित्युक्ते वृषादिसङ्क्रान्तिषु गतराशयः पूर्व लिख्यन्ते तदा राश्यादिकोऽपि स्यात् . इह तु भुक्तगशिरेकोऽपि नास्ति, तेन राशिस्थाने शून्यं देयं, जात: कार्य वेलायां स्फुटोऽर्कः-राशिः , अंशाः १६, कलाः १, विकलाः ३०॥ ... कथं स्फुटास्सिायनांशार्कस्य भोग्यमानयतिगणितविदुपदेशात्तत्र दत्त्वाऽयनांशान् , - पुनरपि भगणाध ६ रात्रिलग्ने तु दद्यात् । अथ हत उदयस्त्रि(क्तशेषैलवाद्यै रुपरि च खगुणा ३०प्तः स्यात्पलात्मार्कभोग्यम् ॥६॥ व्याख्या-तनेति स्फुटार्केऽयनांशान् पुनरपि भगणास्तद्वर्षीयाः क्षिप्यन्ते, अयनांशा नित्येवोक्तेऽपि कलाद्यपि लभ्यते, तासां तदंशरूपत्वात् , एवं सर्वत्र । पुनरपीति, अथ चेद्रात्रिलनं स्यात्तदा पुनर्भगणाधं षटकरूपं राशिमध्ये क्षेप्यं । अथ हत इति, एवं कृते उपरि यो राशिरागत: स भुक्तः, यस्तु तदतनो गशिः स उदय उच्यते, तन्मानं पलरूपं त्रिः स्थाप्यते, अधश्चया अंशकला. विकल। सनि ता भुक्ताः, ताभ्यः शेषा या अंशकलाधिकलाः सन्ति ताभिस्त. लम मानं त्रिस्तं च क्रमाद् गुण्यते, अधोऽङ्कयोः षष्टया मागं दत्वा दवा उपर्युपरि क्षेपे योऽङ्क ऊवं स्यात्तस्य खगुणेति त्रिंशता भागे यल्लभ्यते तत्पलामकमर्कभोग्य स्थात्, उद्धरिताङ्कस्य षष्ट्या सगुण्य त्रिंशता भागेऽधोऽक्ष राण्यप्यायान्ति । . अथोदाहरणमनुनियते-अयनांशानयने तावद्गणित विदामुपदेशोऽयं-वैकमाद्गोश्ववाणा५७९ब्दात्-शाकात्तु अब्ध्यध्यधि४४४ वर्षादारभ्य अब्धिखमन्व१४८४ब्दानि यावत् प्रतिवर्ष मेका कलैका विकला विंशतिः परमविकलाश्च वर्धन्ते, पया कलाभिरयनांशः । एवं १४०४ वर्षेः २३ अंशा: ५५ कलाः १२ Aho! Shrutgyanam
SR No.034191
Book TitleArambh Siddhi Satik
Original Sutra AuthorN/A
AuthorUdayprabhdevsuri, Jitendravijay
PublisherLabdhisuri Jain Granthmala
Publication Year1942
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy