SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ २३६ 66 प्रतिष्ठायां ग्रहसंस्थेयं -३ उत्तम रवि चन्द्र मंगल बुध गुरु शुक्र शनि ३-६-११ २- ३-११ ३-६ - ११ ३-६-११ रा. के. ३-६-११ १-२-३-४-५-१०-११ १-२-४-५-९-७-१०-११ १-४-५-९-१०-११ विमध्यम ५ ג' ५ ० आरम्भ-सिद्धिः ३ ६-७-१२ ५-१० ० -स्थापना यथा मध्यम ૧૦ १-४--६-७-९-१० 0 ६-७-९ २-३ ४-५ अधम १-२-४-७-८-९-१२ ८-१२ १-९-४-७-८-९-१०-१२ ८-१२ ८-१२ ८ १-२-४-७-८-९-१२ १-७ -९-१०-१२ पूर्णभद्रस्तु ग्रहसंस्थाफलान्येवमाह 'प्रासादभङ्ग १हानी २घनं ३ स्वजन ४ पुत्र पीड५ रिपुघाताः ६ । स्त्री मृति७मृतिधर्म गमाः ९ सुख १०र्द्धि ११शोका १२ स्तनोः प्रभृति सूर्यात् ॥ कर्तृविनाश१ धनागम२ सौभाग्य३ द्वन्द्व४ दैन्य५ रिपुविजयाः ६ । शशिनोऽसुख७ मृति८ विनार नृपपूजा१० विषय ११ वसुहानी १२ ॥ २॥ दहनं १ सुरगृहभङ्गो भूलाभो३ रोगट पुत्रशस्त्रमृती५ । रिपु६ नारी७ स्वजन८ गुणभ्रंशा९ रोगा१० र्थ ११ हानयो १२ भौमात् ॥३॥ चिरमहिम ? धन२ रिपुक्षय३ सुख४ सुत५ परिपन्थिमरण६ वरकन्याः७ । शशिजेन सूरिमृत्यु वैसुर कर्मा१० भरण११ रैनाशाः १२ ॥ ४ ॥ कीर्ति १ वृद्धिः २ सौख्यं ३ रिपुनाशः ४ सुतसुखं५ स्वजनशोकः ६ । स्त्रीसुख गुरुमृति धन९लाभ१० ऋद्धया ११ हानि१२रमरगुरोः ॥ ५ ॥ सिद्धि१धन २मान ३ तेजः४ स्त्री सुख५ दुष्कीर्तयः ६ सुताप्तियुता । चैत्यादि सर्वहानि७श्चासुख८मितरेषु९-१०-११-१२ पूज्यता शुक्रात् |६| Aho ! Shrutgyanam
SR No.034191
Book TitleArambh Siddhi Satik
Original Sutra AuthorN/A
AuthorUdayprabhdevsuri, Jitendravijay
PublisherLabdhisuri Jain Granthmala
Publication Year1942
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy