SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ पञ्चम विमर्शः एतेऽधमा यतिवल्लभोक्ताः । भजद्वयोत्तीर्णास्तु मध्यमभङ्गे । स्थापना त्वियम्-विवाहलग्नग्रहसंस्थेयम् मध्यम् , २-४-५-९-१०-१२ ४-५-७-९-१०-१२ २-४-५-९-१०-१२ अधम १-७ १-६-८ १-७-८ उत्तम रवि ३-६-८-१० चन्द्र २-३--११ मंगल ३-६-११ १-२-३-४-५-६-९-१०-११ गुरु १-२-३-४-५-६-९-१०-११ शुक्र १-२-३-४.५-९-१०-११ शनि रा० के० २-३-५-६-८-९-१०-११ । ७-१२ १२ २-४-५-९-१ १२ । १-७ अथ चतुर्भिः श्लोकैर्विवाहलग्ने विशेषानाह चन्द्रे च लग्ने च चरेऽङ्गनाग्रहैदृष्टे च केन्द्रे बलिभिः श्रितेचरैः १ । युग्मलंगे वाऽथ विधौ विलोकिते पापग्रहैः २ स्याद्युक्तेः पतिद्वयम् ॥ ३८ ॥ व्याख्या-चन्द्रे चरराशिस्थे सति, लग्ने च चरे सति, तयोश्च चन्द्रलग्नयोः स्त्रीग्रहाणां दृष्टौ सत्यां । तथा केन्द्रे इति, एकस्मिन्नपि केन्द्रे किं पुनर्द्वित्रिषु बलवद्भिश्वरग्रहैर्यायि संज्ञैः, सूर्येन्दुकुजशुक्ररूपैरधिष्ठिते च सति इत्येको योगः ।। मिथुनस्थे चन्द्रे पापग्रहैः पूर्णदृशा दृष्टे चेति द्वितीयः २ । उक्तञ्च दैवज्ञवल्लमे “चरराशौ विलग्नेन्द्वोरङ्गनाग्रहदृष्टयोः । बलिभिर्यायिभिः केन्द्रे भजेन्नारी पतिद्वयम् ॥ १ ॥" “चन्द्रे युग्मस्थिते पापैदृष्टेऽन्यो योषितः पतिः । " इति तथारविचन्द्रकुजैर्नीच १ लैंग्नेशे शत्रुराशिगे २। निर्वीर्ये चापि जामित्रे ३ युवत्या निरपत्यता ॥ ३९ ॥ ग्याख्या-जामित्रं सप्तमं, स्वामिसौम्यग्रहयुतिदृष्टयभावक्ररतद्भावादिना निर्वीर्यस्वं । अत्र त्रिभिः पादैस्त्रयो योगाः ॥ तथा Aho! Shrutgyanam
SR No.034191
Book TitleArambh Siddhi Satik
Original Sutra AuthorN/A
AuthorUdayprabhdevsuri, Jitendravijay
PublisherLabdhisuri Jain Granthmala
Publication Year1942
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy