SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ पञ्चम विमर्श: २२९ "दु पण छ रवि ति दु छ ससी, कुज ति छ दह, बुह ति दु छ पण दसमो । किंद तिकोणे य गुरू, सुक्को तिअ छ नव बारसमो ॥ १ ॥ मंदो दु पण छ अडमो, सुक्क विणा सव्विगारसहा सुहया । चंदाउ कूर सत्तम अइअसूहा दिख्खसमयस्मि ॥ २ ॥ रवि ति ३, ससि सत्त दसमो, बुहेग चउ सत्त नव गुरुति छ दो । सुक्को दु पंच सणि तिथ मज्झिम सेसा असुह सव्वे ॥ ३ ॥ 39 स्थापना रवि चन्द्र मंगल बुध गुरु उत्तम २-५-६-११ |२-३-६-११ ३-६-१०-११ ३-२-६-५-१०-११ |१-४-७-१०-९-५-११ 66 शुक्र शनि | राहु-केतु ३-६-११ |३-६-९-१२ | २-५-६-८-११ मध्यम ३ ७-१० ० १-४-७-९ ३-६-२ २-५ ३ १२-५-८-९-१०-१२ अधम |१-४-७-८-९-१८०-१२ १-४-५-८-९-१२ १-२-४-५-७-८-९-१२ ८-१२ ८-१२ | १-७-४-८-१०-११ १-४-७-९-१०-१२ १-४-७ इदमिह तत्वं— अहवा वि मज्झिमबलं काऊण सणि गुरुं च बलवंतं । अबलं सुकं लग्गे तो दिख्खं दिज सीसस्स ॥ १ ॥ " इति श्रीहरिभद्रसूरिवच: । एते च क्रमान्मध्यमोत्कृष्टहीनबला एवमेव " स्युः, तथाहि - शनिर्द्विपञ्चाष्टकादशः पणफरस्थत्वान्मध्यमबलः । षष्ठस्तु आपोक्किमस्थत्वेऽपि दिग्बलाढ्यत्वान्मध्यमबलः । गुरुस्तु केन्द्रत्रिकोणेषु बलिष्ठ इति स्फुटमेव । एकादशं तु गुरोर्हर्षस्थानं वक्ष्यते तेन तत्रापि बलिष्ठः । शुकस्तु त्रिषड्नवद्वादशेष्वापोक्लिमस्थस्वाद्धीनबलः । उक्तञ्च त्रैलोक्यप्रकाशे "" 1 रूपा २० ६ १० पाद ५ वीर्याः स्युः केन्द्रादिस्था नभश्वराः 1 तेनैते उत्तमभङ्गे न्यस्ताः । शेषग्रहास्तु यत्रस्थाः सर्वसम्मलत्वेन रेखाप्रदास्तेऽप्युत्तमभङ्गे । येषां तु रेखाप्रदत्वे ग्रन्थान्तरविसंवादस्ते मध्यमभङ्गे । चन्द्रस्तु सप्तमः प्रस्तुतगाथानुसरणार्थमेव मध्यमभङ्गेऽलेखि । एतद्भङ्गइयोत्तीर्णास्त्वधमभङ्गे । शुक्रस्त्वेकादशः सूत्रे रेखाप्रदत्वेनोकोऽपि नारचन्द्रलग्नंशुद्ध्यादिषु निषिद्धत्वा दधमभङ्गेऽलेखि || विवाहलग्नरेखाप्रदां ग्रहसंस्थामाह Aho ! Shrutgyanam
SR No.034191
Book TitleArambh Siddhi Satik
Original Sutra AuthorN/A
AuthorUdayprabhdevsuri, Jitendravijay
PublisherLabdhisuri Jain Granthmala
Publication Year1942
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy