SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ १२२ आरम्भ-सिद्धिः ननु किमित्यत्र लग्नेन्द्वोर्गुणदोषयोः समकक्षतयाऽऽख्यानं ? उच्यते" लग्नबलाच्छरीरं चन्द्रबलान्मानसं ग्रहाः सर्वे । दद्युर्भावाश्रयजं शुभमशुभं वा फलं नियमात् ॥ १ ॥” इति व्यवहारप्रकाशे ॥ अथ चन्द्रात्सप्तमक्रूर भवजामित्राख्यदोषस्य भङ्गमाह- गुरुर्बुधश्च शीतांशुसम क्रूरदोषहृत् । पुष्टयेन्दुं दृशा पश्यन लग्न १ खा१०म्बु४त्रिकोण ९-५गः ॥ व्याख्या - शीतांश्विति चन्द्रात्सप्तमस्थ ग्रहस्य दोषं हरति । पुष्टयेति पूर्णया पादोनया वा ॥ अथ दीक्षायां चन्द्रस्य युतेः फलमाह - दीक्षायां कुरुते चन्द्रः क्रमाद्भौमादिभिर्युतः । कलि१भियः मृर्ति ३नैः स्व्यं ४ विपदं५ भूमिभृद्भयम्६ ॥ २५ ॥ व्याख्या- कलिमिति भौमादारभ्यार्क यावत्क्रमेणामूनि फलानि । विशेषस्तु नीचेऽस्तं वाप्ते इत्यत्र ये ग्रहाणामस्तमय विषये कालांशा उक्ताः सन्ति तेषामर्धविभागे यदि ग्रहाणां योगः स्यात्तदा सा युतिर्दुष्टा । यदि तु कालार्द्ध विभागप्राप्ता अतीता वा स्युर्ब्रहास्तदा यथोक्तदोषा उत्पद्यन्ते परं निवर्त्तन्ते । यच्छौनकः - " योगा यथोक्तफलदाः कालार्ध विभागसंश्रितानां तु । अप्राप्तातीतानामिच्छामात्रं फलं तेषाम् ॥ १ ॥ 93 विवाहदीक्षयोः साधारणमाह विवाहदीक्षयोर्लने यूनेन्दू ग्रहवर्जितौ । शुभौ केचित्तु जीवज्ञयुक्तमिन्दुं शुभं विदुः ॥ २६ ॥ व्याख्या– ग्रहवर्जिताविति सप्तमं गृहं ग्रहशून्यं शुभं, यदाहुः सप्तर्षयः" वैधव्यं १ सापत्यं २वन्ध्यात्वं ३ निष्प्रजत्वं ४ दौर्भाग्यम्५ । वेश्यात्वं गर्भच्युति ७रर्काद्या लग्नतोऽस्तगाः कुर्युः ॥ १ ॥ चन्द्रश्चैकाकिस्थितः शुभः । केचिदिति ते होन्दोर्बुधगुरुवर्जग्रहयुतेः फलमेवमाहु:, तथाहि " रविणा १सणिरभोमेहिं३ सुक्क ४ के ऊहिं५राहुणा६ । एगरासिगए चंदे जुइदोसो पवुच्चइ ॥ १ ॥ दरिहारसमणी२चेव मरए३ससवत्तिआं४ । कवालिणी अस्सीला६कमा नारी विवाहिआ ॥ २ ॥ " 66 शुक्रेन्द्वोर्युतिर्विवाहे सर्वथा त्याज्येति व्यवहारसारे । सत्यसूरिस्वाह - 'S अन्यर्थेऽन्यगृहे वा कुजबुधगुरुशुक्रशौरिभिः सार्धम् । न भवति दोषाय शशी प्रदक्षिणं याति यदि चैषाम् ॥१॥ १ ससपत्नीका । د. Aho ! Shrutgyanam "3
SR No.034191
Book TitleArambh Siddhi Satik
Original Sutra AuthorN/A
AuthorUdayprabhdevsuri, Jitendravijay
PublisherLabdhisuri Jain Granthmala
Publication Year1942
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy