SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ पञ्चम विमर्श: इदमर्थतः श्रीहरिभद्रफलग्रन्थे । अन्ये स्वाहु: 'तिथि १५रस ६रुद्रा ११ स्वरगुण ३० सार्द्धद्दया७॥ भ्रर्तु६० खगुण ३० मितघटिकाः त्याज्या घंटे व्यादिष्वाद्या उत्तरास्तु शनिबुधयोः ॥ १ ॥ " शेष व्यस्त्वदुष्टा एवेति यमघंटदोषभङ्गः १२ । विगतबलशशिदोषस्तु " लग्ने गुरोर्वरस्येति" श्लोकोक्तपञ्चदशान्यतरस्यापि चन्द्रानुकूल्य प्रकारस्य सर्वथाऽप्यलाभे शिवचक्रवलेन हन्यते चन्द्रादेः प्रातिकूल्यं हरतीत्युक्तेः १३ । दुष्टयोगानां तु विष्कम्भादीनां दुष्टघट्य एवावश्यं हेयाः, शेषाणां त्यागे तु कामचार इत्युक्तेः स्फुट एवं दोषभङ्गः १४ । गण्डान्तस्य तु लग्नतिथ्युडूनां त्रित्रिभागान्तरे जायमानस्य नास्ति भङ्गः । यस्तु सर्वतिथिभयोगानां सन्धिषु सन्धिनामा दोष उक्तस्तद्भङ्ग एवं - धिष्ण्यस्यादावन्ते त्यजेच्चतस्रो घटीः करग्रहणे । यदि शुद्धे द्वे धिष्ण्ये विवाहयोग्ये तदा श्रेष्ठे ॥ १ ॥ " इति व्यवहारप्रकाशे । तथा "" 66 गुरुर्भृगुर्वाकेन्द्रे वा त्रिकोणे वा यदा भवेत् । भसन्धिस्तिथिसन्धिश्च योगसन्धिर्न दोषदः ॥ १ ॥ येsन्ये सन्धिकृता दोषास्ते सर्वे विलयं ययुः । इति प्रोक्तं तु गर्गेण वशिष्ठात्रिपराशरैः ॥ २ ॥ 97 44 इति भतिथियोगादिसन्धिदोषभङ्गः १५ । तिथिदोषस्तु “तिथिरेकगुणा प्रोक्ता" इतिवचनात्सुभञ्ज एव यद्वा ' दिने बलवती तिथि: " इति, " तिथ्यर्धे तिथिफलं समादेश्यम् " इति वा १६ । अपि च“ सर्वेषां तु कुयोगानां वर्जयेद् घटिकायम् । "" उत्पात मृत्युकाणानां सप्त षट् पञ्च नाडिकाः ॥ १ ॥ इति नारचन्द्र टिप्पनके । २१७ केचिन्मृत्युयोगे द्वादश घटयस्याज्या इत्याहुः । तथा— 64 " यमघंटे नवाटा व कालमुख्यां विवर्जयेत् । दुग्धे तिथौ कुवारे च नाडिकानां चतुष्टयम् ॥ १ ॥ " इत्यध्यन्ये । तथा" कुतिहिकुवारकुजोगा विठ्ठी वि अ जम्मरिख्ख दढतिही । मज्झहदिणाओ परं सव्वं पि सुभं भवेऽवस्सं ॥ १ ॥ " इति हर्षप्रकाशे लल्लोऽप्याहविश्यामङ्गारके चैव व्यतीपातेऽथ वैधृते । प्रत्यरे जन्मनक्षत्रे मध्याह्नात् परतः शुभम् ॥ १ ॥ "" Aho ! Shrutgyanam
SR No.034191
Book TitleArambh Siddhi Satik
Original Sutra AuthorN/A
AuthorUdayprabhdevsuri, Jitendravijay
PublisherLabdhisuri Jain Granthmala
Publication Year1942
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy