SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ २०६ आरम्भ-सिद्धिः - दीक्षायां स्वाश्विनादित्यवारुणश्रुतयः शुभाः। त्रिषु मैत्रं करः स्वातिर्मूलः पौष्णध्रुवाणि च ॥१०॥ व्याख्या-दिनशुद्धयादिग्रन्थेषु तु पूर्वभद्रपदापुष्ययोरपि दीक्षोका । तथाहि" उत्तररोहिणिहत्थाणुराहसयभिसयपुचभहवया । मूलं पुणन्वसुरेवई पुस्सासिणि सवणसाइ वए ॥१॥" तथा" मृगचित्राधनिष्ठान्यमृदुक्षिप्रचरध्रुवैः । शिष्यस्य दीक्षण कार्य तथा मूलाजपादयोः ॥ १॥" त्रिध्विति प्रतिष्ठादीक्षोद्वाहेषु । ततश्चैवं भानां स्थापनाजैनप्रतिष्ठायां । रो । मृ । पुन । पु । म उ.फा । ह दीक्षायां अश्वि । ह स्वा । अनु विवाहे पुन उ.फा उ.फा । ह । Fho ho मृ । म स्वा । अन स्वा | भनु मू । उ.षा उ.भा | मू । उ.षा उ.मा रे । विवाहमेषु विशेषमाहस्त्रियः प्रियत्वमुद्वाहे मूलाहिर्बुधवैश्वभैः। पौष्णब्राह्ममृगैः पुंसां मिथा शेषैस्तु पञ्चभिः ॥११॥ व्याख्या-प्रियस्वमिति न तथा पुमान् खियो वल्लभो यथा पुंसः सी वल्लभा इति सियाः सौभाग्यमित्यर्थः । प्राग भाधिकारे एषां मूलादित्रयाणामिग्दुना सह पश्चार्धयोगिस्वेनोः । पुंसामिति खिया: पुमान् वल्लभो न तु पुंसः बी तथा इति खिया न ताहक सौभाग्यमित्यर्थः, पोष्णादित्रयाणां पूर्वार्धयोगि के । मिथ इति अन्योऽन्यं प्रियस्वं । पञ्चभिरिति मघो । तरफल्गुनी । हख ३ स्वात्य ४ नुराधाभिः ५, एषां पसभानां मध्ययोगिस्वात् । एषामेवैकादशभानां वैवाहिकस्वाच्छेषभानां न परिगणनं । अपि च" वल्लभः स्यानरो नार्या बलिभिः पुरुषग्रहः। स्त्रीग्रहैः पुरुषस्य स्त्री सर्वैः प्रेमोभयोरपि ॥ १॥" इति वैवज्ञवल्लभे । भत्र बलिभिरिति उद्वाहलग्ने इति शेषः ॥ वर्णकाचं विवाहः कुमार्या वरणं पुनः । खातिपूर्वा ३ नुराधाभिर्वैश्वत्रयहुताशमः ॥ १२ ॥ Aho! Shrutgyanam
SR No.034191
Book TitleArambh Siddhi Satik
Original Sutra AuthorN/A
AuthorUdayprabhdevsuri, Jitendravijay
PublisherLabdhisuri Jain Granthmala
Publication Year1942
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy