________________
आरम्भ-सिद्धिः
किंदट्ठमंति कूरा असुहा तिइगारहो सुहा सन्वे ।
कुरा बीआ असुद्दा सेस समा गिहपवेसे अ ||२||" स्थापना - विशेषस्तु --
१९३
" रात्रौ विवाहभे शस्तः सन्मुहूर्त्ते स्थिरोदये ।
वधूप्रवेशो नैवात्र प्रतिशुक्राद्भयं विदुः ॥ १ ॥ " इति भास्करः । तथा"पुनर्वसौ च सूतिकागृहस्य निर्मितिः स्मृता । विरञ्चिविष्णुभान्तरे प्रवेशनं च तत्र तु ॥ १ ॥ " इति रत्नमालायां । अत्र पुनर्वसाविति तस्य देवमातृस्वामिकत्वात् । विरवीति अभिजिच्छ्रवणयोरन्तराले, सृष्टिपालनकर्तृस्वामिकत्वात्तयोः । अत्यौत्सुक्ये स्वनयोरुदयान्तरे तत्र प्रवेशः कार्यः ॥
॥ इति वास्तुद्वारम् ॥ ९ ॥ ॥ इति श्रीमति आरम्भसिद्धिवार्तिके गम १
वास्तुनिवेशप्रवेशपरीक्षात्मक २ चतुर्थी विमर्शः सम्पूर्णः ॥ ४ ॥ श्रीसूरीश्वर सोमसुन्दरगुरोर्निः शेष शिष्याग्रणी - गच्छेन्द्रः प्रभुरत्नशेखर गुरुदैदीप्यते साम्प्रतम् ।
तच्छिष्याश्रव हेमहंस रचितस्यारम्भसिद्धेः
सुधी- शृङ्गाराभिधवार्तिकस्य समभूत्तुर्थी विमर्शोऽर्थतः ॥ १ ॥ ”
65
Aho ! Shrutgyanam