SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ आरम्भ-सिद्धिः किंदट्ठमंति कूरा असुहा तिइगारहो सुहा सन्वे । कुरा बीआ असुद्दा सेस समा गिहपवेसे अ ||२||" स्थापना - विशेषस्तु -- १९३ " रात्रौ विवाहभे शस्तः सन्मुहूर्त्ते स्थिरोदये । वधूप्रवेशो नैवात्र प्रतिशुक्राद्भयं विदुः ॥ १ ॥ " इति भास्करः । तथा"पुनर्वसौ च सूतिकागृहस्य निर्मितिः स्मृता । विरञ्चिविष्णुभान्तरे प्रवेशनं च तत्र तु ॥ १ ॥ " इति रत्नमालायां । अत्र पुनर्वसाविति तस्य देवमातृस्वामिकत्वात् । विरवीति अभिजिच्छ्रवणयोरन्तराले, सृष्टिपालनकर्तृस्वामिकत्वात्तयोः । अत्यौत्सुक्ये स्वनयोरुदयान्तरे तत्र प्रवेशः कार्यः ॥ ॥ इति वास्तुद्वारम् ॥ ९ ॥ ॥ इति श्रीमति आरम्भसिद्धिवार्तिके गम १ वास्तुनिवेशप्रवेशपरीक्षात्मक २ चतुर्थी विमर्शः सम्पूर्णः ॥ ४ ॥ श्रीसूरीश्वर सोमसुन्दरगुरोर्निः शेष शिष्याग्रणी - गच्छेन्द्रः प्रभुरत्नशेखर गुरुदैदीप्यते साम्प्रतम् । तच्छिष्याश्रव हेमहंस रचितस्यारम्भसिद्धेः सुधी- शृङ्गाराभिधवार्तिकस्य समभूत्तुर्थी विमर्शोऽर्थतः ॥ १ ॥ ” 65 Aho ! Shrutgyanam
SR No.034191
Book TitleArambh Siddhi Satik
Original Sutra AuthorN/A
AuthorUdayprabhdevsuri, Jitendravijay
PublisherLabdhisuri Jain Granthmala
Publication Year1942
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy