SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ चतुर्थो विमर्श १८१ ॥ अथ वास्तुद्वारम् ॥ अथ वास्तुद्वारमाहवास्तु नव्यं विभूत्यायुः कीर्तिकामो निवेशयेत्, ज्ञात्वाऽऽय पक्ष २च्ययां ३ शाँस्तु चन्द्र ५ ताराबले६अपि ! व्याख्या--वास्तु ग्रहहदृप्रासादादि । विभूतीत्यादि, अनेनेदमसूचि"कार्यसिद्धिसुखायूंषि निमित्तशकुनादिभिः । ज्ञात्वा प्रष्टुगहारम्भे कीर्तयेत् समयं सुधीः ॥ १ ॥" अत्रादिशब्दादङ्गस्पर्शादि गृह्यते । ननु कथमङ्गस्पर्शनेन निर्णयः ? उच्यते"शीर्ष १ मुखरबाहु ३ हृदयो ४ दराणि ५ कटिबस्तिगुह्य ८ संज्ञानि । ऊरू९जानू १० ज ११चरणा १२ विति राशयोऽजाद्याः ॥ १ ॥" इति लघुजातके । अनाजाद्या इत्युक्तं तथापि यत्तात्कालिकं लग्नं तदेव शिरः, ततोऽन्याङ्गानि । ततश्व " कालपुंसो यदङ्गं तत्स्प्र (त्प) टा स्पृशति चेच्छुभैः । - युक्तं विलोकितं वापि सननिर्माणमादिशेत ॥१॥" इति दैवज्ञवल्लमे ॥ भायादीन्येवाहखरः ६ | गजः ७ काकः ध्वजो१ धूमोर हरिः३ श्वा ४ गौः | उत्तर । ईशान १५ खरो ६ हस्ती७द्विकः ८क्रमात् । वृषः ५ आयबल ध्वजः : पूर्वादि ८ बलिनोऽष्टाया पूर्व विषमास्तेषु शोभनाः ॥ ६६ ।। __व्याख्या--ध्वजधूमाद्याह्वा अष्टते आयाः नैऋत्य दक्षिण अग्नि | मात्पूर्वाग्नेय्याद्यष्टदिक्षु बलिनः, सर्वदाप्येत. आ. सि. १६. दिग्निवासिल्वात् । उक्तञ्च" ईशानान्ते च दिग्भागे पूर्वादिक्रमतः स्थिताः । अन्योन्याभिमुखा होते विज्ञेया वास्तुकर्मणि ॥ २ ॥" विषमा इति सर्वेष्वपि गृहेषु प्रायो विषमा एव श्रेष्ठा:. न तु समाः, विरुद्धसंज्ञाफलदत्वात्, मान्वयनामानो ह्येते । एषां स्थापनध्य वस्था चेयम् " वृषं सिंहं गजं चैव खेटकटकोट्टयोः । द्विपः पुनः प्रयोक्तव्यो वापीकूपसरस्सु च ॥ १ ॥ मृगेन्द्रमासने दद्याच्छयनेषु गजं पुनः । वृषं भोजनपात्रेषु च्छत्रादिषु पुनर्वजम् ॥ २ ॥ वाय - । पश्चिम - - Aho! Shrutgyanam
SR No.034191
Book TitleArambh Siddhi Satik
Original Sutra AuthorN/A
AuthorUdayprabhdevsuri, Jitendravijay
PublisherLabdhisuri Jain Granthmala
Publication Year1942
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy