________________
चतुर्थी विमर्श
व्याख्या - अस्तेति यत्र तत्र भवने स्थितो जन्मलग्नस्य राशिर्यात्रालग्ने सप्तमतुर्यस्थैः पापग्रहैर्यदि युतो दृष्टो वा स्यात् : सौम्येति स एव चाम्बुगैः सौम्यैर्यदि न युतो न दृष्टो वा तदा पराभव:, पापैरिव सौम्यैरपि यदि युतदृष्टस्तदा न पराभव इति भावः । विशेषस्तु - यात्रासमये जन्मकुण्डलिकासम्ब न्धिनी अष्टषष्टभवने क्रूरसौम्यग्रहाधिष्ठिते अशुभे । यदुक्तं दैवज्ञवल्लभे- "वधः प्रयातुस्त्वरिभि: प्रसूतौ रन्धारिभेकरशुभान्विते चेत्" ॥
१५५
अष्टमं स्वेन्दुलग्नाभ्यां ताभ्यां षष्टमथ द्विषः । तद्राशिनाथयुक्तं वा लग्नं यातुरनर्थकृत ॥ २९ ॥
व्याख्या - जन्मकालीयो य इन्दुः स स्वेन्दुः स्वलग्नं च जन्मलग्नमेव, ताभ्यामष्टमं यलग्नं तद्यात्रायां त्याज्यं, ताभ्यामेव यत् षष्ठं तदपि त्याज्यं । तथा द्विषस्ताभ्यां यत् षष्टं, कोऽर्थः ? द्विषोऽभिषेणवितुमिष्टस्य जन्मलग्नाज्जन्मराशेश्च
66
स्थानस्थौ यो राशी तावपि लग्ने त्याज्यौ | तद्वाशिनाथेति ये स्वेन्दुलग्ना - भ्यामष्टमे षष्टे च ये च या (जे) तव्यस्य जन्मेन्दुजन्मलग्नाभ्यां षष्ठे गृहे तेषां षण्णामपि राशीनां ये ईशास्तैर्मूर्तिस्थैर्युतं यलग्नं तदपि त्याज्यं । तथा च दैवज्ञवल्लभे
जन्मर्क्ष १ लग्नाष्टमराशिलग्ने २, षष्ठोदये ४ शत्रुभलग्नतो ६ वा । तद्राशिनाथै ६ रथवोदयस्थैः करोतु यात्रां विषभक्षणं वा ॥ १ ॥ कर्कवृश्चिक मीनानामुदयेऽशे च न व्रजेत् । मूर्तिस्थेऽहर्बले रात्रौ रात्रिवीर्येऽह्नि च ग्रहे ॥ ३० ॥
"
व्याख्या – उदये लग्नेऽशे नवांशे च तत्र कर्कवृश्चिकयोः कीटवेन यात्रायामक्षमत्वाद्वर्जनं । मीने तु प्रस्थितो वक्रेण पथा भ्रान्त्वा भ्रान्त्वासिद्धकार्य: पश्चात् समेति । उक्तञ्च रत्नमालायां, "वक्रः पन्था मीन लग्नेश के वा, कार्यासिद्धौ स्यान्निवृत्तिश्च तत्र ” । तथा कुम्भस्य रिक्तत्वात् कुम्भलग्नकुम्भांशावपि त्याज्यावुक्तौ रत्नमालायां । मूर्तिस्थ इति यात्रालग्ने स्थितो ग्रहो यद्यहर्बली तदाऽहन्येव यात्राss न निशि, निशाबली चेत्तदा निश्येत्र नाहि । उक्तं हि - "बलिनोऽह्नि गुरुसितार्का" इत्यादि ॥ सिध्ध्यै सौम्येश लग्नानि नौयानं जलभेष्वपि । जानीयाल्लोकतश्चात्र राशीनां वश्यतां मिथः ॥ ३१ ॥
व्याख्या - सिध्ध्यै इति कार्येष्विति शेषः । नौयानमिति जलचरलग्ने, उपलक्षणत्वाज्जलचरनवांशे वा नौयात्रासिद्धिः । प्रवहणपुरणे च निर्विघ्नतालाभ स्यातां । वश्यतामिति, उक्तं हि दैवज्ञवल्लभे
66
चतुष्पदा विशा विसिंहाः, सरीसृपश्चाम्बुचरास्तु भक्ष्याः । सिंहस्य वश्या विसरीसृपाः स्युरूह्यं जनोक्तव्यवहारतोऽन्यत् ॥ १ ॥ स्थलाम्बुसंभूतसरीसृपाख्या, भवन्ति वश्या बलिनां स्वकानाम् । समा संस्था विषमान् भजन्ते, वश्या रजन्यां विषमाः समानाम् ॥२॥ "
Aho! Shrutgyanam
,
ܕܕ