SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ चतुर्थों विमर्श १५१ चन्द्र-मंगल-बुध-गुरु-शुक्र शनि चाराणां चक्रम् .. उत्तर वृष मिथुन कर्क पश्चिम कुंभ मीन मेष सिंह कन्यातुला "मीनादित्रयमादित्यो, वत्सः कन्यादिकत्रये । धन्वादित्रितये राहुः, शेषाः सिंहादिकत्रये ॥१॥" अत्र पूर्वादिदिक्षु वसन्तीति शेषः। सर्वेषां स्थापना यथा इह प्रसङ्गात् शिवचक्रं लिख्यते यथा - chho दक्षिण वायव्य घडी २॥ ईशान घडी २॥ उत्तर मेषेऽकः घडी २॥ वायव्य घडी २॥ ईशान घडी २॥ कऽर्कः घडी २॥ पश्चिम शिवचार चक्रम् घडी २॥ मकरेऽर्कः पूर्व घडी २॥ अनि नैऋत्य दक्षिण घडी २॥ तुलार्कः घडी २॥ घडी २॥ अग्नि नैऋत्य | घडी २॥ अत्र चन्द्रादेरित्यादिशब्दात्ताराणामवस्था चेत्यूह्यं । शिवचारस्थापनाइयं च स्थापना स्थूलमानेन । सूक्ष्मेक्षिका पुनरेवम्सङ्क्रान्तेराद्यघस्ने स्वदिशि शर ५ पलान्येष भुक्त्वा भ्रमाभ्यां, पश्चात्सृष्टया तटस्थां दिशमटति दशैवं पलान्यन्यघस्ने । वृद्धिः पञ्चोत्तरैवं प्रतिदिवसमहो तावदेतस्य यावत्, सङ्क्रान्तेरन्त्यघस्ने स्थितिरधिककुभं सार्धनाडीद्वयं स्यात् ॥३॥" अन भ्रमाभ्यामिति अहोरात्रेण तावत् शिवो द्विर्धमति । तत्र प्रथमश्रमणे सार्धपलद्वयं स्वदिशि तिष्ठति, द्वितीयभ्रमणेऽपि पुनरपरं सार्धपलद्वयं, एवं Aho! Shrutgyanam
SR No.034191
Book TitleArambh Siddhi Satik
Original Sutra AuthorN/A
AuthorUdayprabhdevsuri, Jitendravijay
PublisherLabdhisuri Jain Granthmala
Publication Year1942
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy