SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ चतुर्थी विमर्श: दूरदेशे विधातव्यं गमनं तुहिनद्युतौ । अभ्यर्णदेशे दीप्ते तु तरणाविति केचन ॥ ३ ॥ "" अत्र तुहिनेति वामदक्षिणनाड्योः क्रमाच्चन्द्रसूर्यसंज्ञेयं । विशेषस्तु - दक्षिणनाड्यां पूर्णायां विषमपदैः १-३-५-७-९ गन्तव्यं प्रतीचीदक्षिणयोश्च न गन्तव्यं । वामायां तु पूर्णायां समपदैः २-४-६-८-१० गन्तव्यं, पूर्वोनस्योश्च न गन्तव्यमिति" स्वरोदयविदः । व्रजेदिति प्रस्तुतहंसचारादिशुद्धौ सत्यां जिनं प्रदक्षिणीकृत्य व्रजतो विशिष्य सर्वार्थसिद्धिः स्यात् । उक्तञ्च यतिवल्लभेप्राणप्रवेशे वहनाडिपादं कृत्वा पुरो दक्षिणमर्कबिम्बम् । प्रदक्षिणीकृत्य जिनं च याने विनाप्यहःशुद्धिमुशन्ति सिद्धिम् ॥१॥" उपलक्षणत्वाच्च प्रवेशेऽप्ययमेव विधिः । यदुक्तं दिनशुद्धौपुन्ननाडिदिसापायं अग्गे किच्चा या वि ऊ । 66 9 9 "3 पवेसं गमण कुजा कुणंतो साससंगहं ॥ १ ॥ अथ विजेतुमना इति अरिं जिगीषुः सन् अर्थात्तमेव स्वतः सकाशात् आनो वायुस्तस्य पक्षं पार्श्व विना, एतावता शून्यपार्श्वे कुर्यात् । केचित् वितानपक्षे इति पेठुस्तत्र वितानशब्दः शून्यार्थः । कोऽर्थः ? रिक्तेऽङ्गे रिपुः कार्यो, न तु पूर्णे, यथा सुखाज्जीयते अर्थाचेष्टवर्गः पूर्णाङ्गे कार्यः । उक्तञ्च विवेकविलासे" अरिचौराधमर्णाद्या अन्येऽन्युत्पातविग्रहाः । 66 66 " रिक्त नाडीगतः शत्रुर्जीयते पृष्ठगे रवौ ॥ १ ॥ शुक्रस्तु यत्रोदयति भ्रमन् वा, ययाति यदद्वारकमेति भं वा । १४७ कर्तव्याः खलु रिक्ताङ्गे जयलाभसुखार्थिभिः ॥ १ ॥ गुरुबन्धुनृपामात्या अन्येऽपीप्सितदायिनः । पूर्णाङ्गे खलु कर्तव्याः कार्यसिद्धिमभीप्सत ॥ २ ॥ दक्षिणतोऽथ पृष्ठे कृत्वा रविमित्येतदत्रापि योज्यं । यदुक्तं यतिवल्लभे" वहनाडिगतो वाच्यो दक्षिणेऽर्केऽथेलब्धये । "" gotow इत्थं त्रिधा तद्दिशि संमुखः स्याच्याज्यस्तु तत्रोदयसम्मुखीनः ॥ १८ ॥ शुक्रचारमाह व्याख्या॥ - शुक्रो यत्रेति यस्यां दिशि प्राच्यां प्रतीच्यां वोदेति तद्दिशि यातां सम्मुखः स्यादित्यग्रे योज्यं । भ्रमन् वेति यथा स्वेभ्रमणवशाच्चतुर्दिक्स्पर्शनमूचे, तथा शुक्रोऽपि भ्रमन् यस्याः प्राच्यादिदिशो यां दिशं याति, यहा Aho ! Shrutgyanam
SR No.034191
Book TitleArambh Siddhi Satik
Original Sutra AuthorN/A
AuthorUdayprabhdevsuri, Jitendravijay
PublisherLabdhisuri Jain Granthmala
Publication Year1942
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy