SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ आरम्भ-सिद्धिः दण्डिकाहलयूपानां द्विद्वयन्तेषु त्रयं त्रयम् । योत्रयोः पञ्चके न्यस्य गणना चक्रलोङ्गले ॥ २॥" भत्र चाश्विनी भुक्तभं प्रकल्प्य, भरणीस्थाकल्पनया हलचक्रस्थापना यथा----- श ध श्र लक्ष्मीः रेउपू स्वामिनो भयम् । अश्विनी भुक्तभं प्रकल्प्य लक्ष्मीअउपमृज्ये भरणीस्थार्क । अ भ --- कल्पनया हल चक्र दंडिका गवां हानिः रो मृ आ स्थापना लक्ष्मीयोत्र मपूउहचि लांगल स्वामिनो भयम् पु पु अ यूपलक्ष्मी ततश्च-"दण्डिकास्थे गवां हानि!पस्थे स्वामिनो भयम् । लक्ष्मीर्लाङ्गलयोत्रस्थे क्षेत्रारंभदिनर्भके ॥ १॥" इति नरपतिजयचर्यायां । अत एव त्रयं नेष्टमिति, दण्डिकामूलस्थं त्रयं नेष्ट, तदने हलाधःस्थत्रयं शुभ, दंडिकामुखयूपप्रान्तद्वयसस्कानि नव त्यजेत, शेषाणि त्रयोदश भानि योत्रद्वयहलशीर्षस्थानि शुभानि । उक्तञ्च व्यवहारप्रकाशे" पूष्णो भुक्तभतस्त्रयं न शुभदं श्रेष्ट चतुर्थात्रयम्, न श्रेष्ठं त्रितयं च सप्तमभतो दिग्भाच्छुभं पञ्चकम् । सीरेऽग्न्यं त्रितयं न पञ्चदशतोऽप्यष्टादशात् पश्चक, श्रेष्टं नैव शुभ त्रयं च विकृतेः २३ षड्विंशतेः सत्रयम् ॥१॥" बीजोप्तो प्रतिषिद्धानि पूर्वाभरणीद्वयम् । सादित्यश्रुतिज्येष्ठाविशाखावारुणान्यपि ॥ ७८ ।। व्याख्या–प्रतिषिद्धानीति, शेषभेषु तु सर्वबीजानामुप्तिः शुभतरा स्यादि. त्यर्थः । परं पूर्वोक्तचक्रशुद्धेषु शेषभेष्विति ज्ञेयमिति रत्नमालाभाष्ये । विशेषस्तु " स्थाप्योऽहिः सूर्यमुक्ताद्धात्रिनाड्येकान्तरक्रमात् । मुखे त्रीणि गले त्रीणि भानि द्वादश चोदरे ॥ १ ॥ वेदाः ४ पुच्छे बहिः प दिनभाञ्च फलं वदेत् । क्ष्वेडमअनमन्नाप्तिः क्रमानिष्कणतेतिभीः ॥ २॥" Aho! Shrutgyanam
SR No.034191
Book TitleArambh Siddhi Satik
Original Sutra AuthorN/A
AuthorUdayprabhdevsuri, Jitendravijay
PublisherLabdhisuri Jain Granthmala
Publication Year1942
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy