SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ तृतीय विमर्श Sprock अत्र ये ये ग्रहा येषु येषु भेषु स्युस्ते ते तेषु तेषु भेषु देयाः, ततो sर्कभाद्रोगिनामभं यावद् गण्यते । यद्याद्यनाडीमध्ये प्रथमं १ नवमं९ त्रयोदश १३ एकविंशं २१ पञ्चविंशं २५ वा स्यात्तदा मरणं । यदि द्वितीयनाडीमध्ये द्वितीयं २ अष्टमं ८ चतुर्दशं १४ विंशं २० षड्विंशं २६ वा स्यात्तदा बहुक्लेशः । यदि तु तृतीयनाडीमध्ये तृतीयं ३ सप्तमं ७ पञ्चदशं १५ एकोनविंशं १९ सप्तविंशं २७ वा स्यात्तदाऽल्पक्लेशः । शेषद्वादशभेषु आरोग्यं । शुभाशुभग्रहवेधाच्च विशिष्य शुभाशुभं वाच्यं । यतिवल्लभे त्वेवमेव चक्रमाद्रमादौ दवा स्थाप्यमूचे " आद्राद्यैः पञ्चदशभिस्त्रीणि त्रीण्यन्तरा त्यजन् । त्रिनाडिचक्रे चन्द्रा १ र्क २ जन्म ३ वेधे न जीवति ॥ १ ॥ विनाडिकचक्रस्थापना यथा नं. ३. अमपूह चिस्वावियेम्पू उ श्र धरा पूरे अभ करोम् चन्द्रार्कजन्मेति, अयं भावः - 'सूर्येन्द्रो रोगिणश्च कनाख्यां चेत्स्यान्मृत्यू रोगकाले नरस्य' इति । दिनशुद्धिग्रन्थे तु त्र्यन्त्रयत्यागं विनाऽप्यार्द्रादिचक्रस्थापनं फलं चैत्रमूचे, तथाहि- "" आई अद्दा मिगं अंते, मज्झे मूलं पइट्ठिअं । रविंदू जम्मनख्खत्तं, तिविद्धो न हु जीवई ॥ १ ॥ " एतत्सूचित त्रिनाडिकचक्रस्थापनेयम् - नं ४. हचिववि ततश्च १२७ জিনতস मू - "रविंदूजम्मनख्खत्तं एकनाडीगयं जया । तया दिणे भवे मच्च नन्नहा जिणभासिअं ॥२॥ " केऽप्यत्रैवमप्याहुः" रोगिणो जन्मऋक्षस्य एकनाड्यां यदा रविः । यावद्दक्षं रवेर्भोग्यं तावत्कष्टपरंपरा ॥ १ ॥ Aho ! Shrutgyanam
SR No.034191
Book TitleArambh Siddhi Satik
Original Sutra AuthorN/A
AuthorUdayprabhdevsuri, Jitendravijay
PublisherLabdhisuri Jain Granthmala
Publication Year1942
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy