SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ 66 तृतीय विमर्श: "" ऋणदानमथादानं क्षिप्रधिष्ण्यैर्विधीयते । तथानिधिलब्धिधनविवर्धनमादित्यादब्राह्मणः करात् पौष्णात् । द्वितये श्रवणत्रितयोत्तरासु मित्राधिदेवे च ॥ १ ॥ " 66 अष्टाविंशति नक्षत्रनामानि नष्टं चतुर्भिरन्धाद्यैर्गच्छेत् पूर्वादिषु क्रमात् । तच्चाप्यते सुखाद् १ यत्नात्तद्वातैव३ न साऽपि४ च ॥ ५९ ॥ लाभः शीघ्र यत्नेन वृत्तांत | अभाव: दिशा दक्षिण पश्चिम उत्तर उ० भा० उ०फा० | विशाखा पू०षा० | धनिष्ठा | पूर्व अनुराधा उ०पा० | शतभि० अभिजित् पू० भा० ज्येष्ठा मूल हस्त चित्रा मघा अश्विनी मृगशिर अश्लेषा रेवती भरणी श्रवण कृत्तिका | पुनर्वसु । पू०फा० | स्वा अन्ध काण चिल्ल सुलोचन १२५ व्याख्या- - सुखादिति आसन्नस्थाने इति शेषः । अन्धेषु सर्वं लभते काणेषु त्वर्धमिति केचित् । द्विपादचतुष्पदेष्वन्धेष्वपि दुःखेन लभ्यते, तु यानि त्रिपादत्वेन पादखञ्जानि तेषु सुलोचनेष्वपि लभ्यते इति त्वन्ये ॥ अन्धादित्वमेवाह रेवत्यादिचतुष्केषु नामानि प्रतिभं जगुः । अन्ध ? माकेकरं २ चिल्लं ३ सुलोचन ४ मिति क्रमात् ॥ ६० ॥ व्याख्या - आकेकरं काणं । चिलं चिप्पाक्षं । अत्र दिनशुद्धिकृत् ग्राह " रविरिक्खा छ ब्बाला बारस, तरुणा य नव परे थेरा । तरुणेहिं जाइ थेरेहिं न जाइ, बाले भमइ पासे ॥ १ ॥ " न प्रेतकर्म कुर्वीत यमले सत्रिपुष्करे । क्रूरमिश्रध्रुवासु तथा मूलानुराधयोः ६१ व्याख्या -- प्रकर्षेण इतो गतो भवान्तरं प्रेतस्तस्य कर्म लोकरूडं । यमले इति, पञ्चके तु तद्दर्जनं प्राग रविकुजवारौ चात्र त्याज्याविति दिनशुद्धौ । प्यूचे अन्यत्र त्वेवम् "पुण्याश्विनी स्वातिहस्ता ज्येष्ठा श्रवणरेवती । एषु प्रेतक्रिया कार्या रविवारं विना बुधैः ॥ १ ॥” Aho ! Shrutgyanam
SR No.034191
Book TitleArambh Siddhi Satik
Original Sutra AuthorN/A
AuthorUdayprabhdevsuri, Jitendravijay
PublisherLabdhisuri Jain Granthmala
Publication Year1942
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy